________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २८१ ]
करेणु पु० - एड | गजे । हस्तिन्वां खी० ।
करोट पु० न० के शिरति रोटते रुट् द्यूतौ
इन् । करोटियम स्त्री० वाः ङीप् । कर्क हासे सौलः पर० व्यक० सेच् । कर्कति काकक्षत् ।
कर्क ५० करोति कपोति क्रियते वा यथायथं वाक्यम् - क तख मेवम् | वह्नौ, श्वेताश्व े, दर्पण, कुलोर, कर्कटच, कण्टके, मेषादि राम्रौ च । घटे पु० ल व ष् ।
O
कर्कट पु० सौल-कर्क- बंटन् । चुद्रामलके, कट्फले, कर्करेटी पक्षिणि, जसजन्तुभेदे कुलोरे, (काँकड़ा) मेषादितश्चतुथे राशी, शासमलोवृक्ष े च । खार्थे कन् कर्कटकोऽभ्यष्वर्येषु इच्च भेदे च । कर्कटशृङ्गी स्त्रो० कर्कट इत्र शृङ्ग यस्याः । (काकड़ापिङा ) - भेदे । खार्थे कन् कर्कटपूटङ्गिकाप्यत्र !
कर्कटि स्त्री० कर्क कण्टकमटति इन् शक० | (कांकुड़) दर्जारौ शाल्मलोष्टल े 'च । वा ङीप् चत्रार्थे, कर्कटपूटङ्गाञ्च । कर्कटु पु० सौल-कर्क-बटु ! करेटुपतिथि (करकटिया) । कर्कन्ध स्त्री० कर्क कण्टकं दधाति धा-कू नि० मुम् | वदर्खास् (कुल) कर्कर पु० कर्क - हासे - व्रन् । दर्पण, चूर्ण पाषाणखण्ड कङ्करे
काँकर मुहरे च | घञ्न् । कर्क हासं राति रा क हड़ कठिने वि० । कर्कराज पु० कर्करं कठिनमङ्ग यस्य | खञ्जने पचिणि ! कर्करान्धक पु० कर्करः कठोरः श्रतिशयितास्वकारवत्वात् कबन्धु: कूपः संज्ञायां कन् । व्यत्यन्ताभ्वकारवति कूपे ।
कर्करौ स्त्रो० कर्क व्हास राति रा-क गौरा० ङीष् । ( कारी ) समाल जलपात्र, कन्दोर्घं तादिपक निष्काशन साधने ( काजरा ) पात्रे च । कर्क + रा - ई | कर्क रोकोऽप्यव ।
क्रकेरेट, ५० कर्कोति शब्द ं रेटते भाषते रेट - भाषणे उ | (कर्कटिया)
इति ख्याते खगे |
For Private And Personal Use Only
च् । शिरोऽस्थि ।
कर्कश पु० करें कशति कश - शब्द ब्रच् पृषो०, कर्क : काठिन्यम् अमे विच् कर, कथ-हिंसायाम् काच् कर्म वा ।
यश क