SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८०J करहाटक ए० करं हास्यति हट-दीप्ता बिच-एषु स् । मदन हो । न। हसाभरणे सुव । [(करम्चा ) । करामह पु० करमामहाति बा+मद-बण, उप० । करमह कराल लि. क-अप करोविक्षपः ती कालति पानोति अल-प्रा ना-अच । विकटे भयानके तैलभेदे (गर्जनतेल) । सर्जरमयुक्त ले, ( लेखधुना ) च न० । दन्तरे, उच्च च वि०। ( अनन्न मूल ) वृक्षभेदे पु० । करास्फोट तु० करेण यासोटः शब्दो यत । वक्षसले साचितरूपेण स्थापिते एकवाह। इतरकरस्थाघातेन शब्दकरणे ( तालठोका)। २०० वाजास्फोटे। करिक पु०क-दूक | विटसादिरे । करिणो स्त्री० करिन्-डीम् । हस्तिन्यां धेनुकायाम् देवताभेदे च । करिदारक पु० करिण हणाति हिनति ह-खुल् । सिंहे । करिन् पु० करः शुण्डादण्डः अस्तीत्यर्थ इनि: । इसिनि । करोर पु० -ईरन् । घटे । वंशाङ्करे, हिमांशुवंशय करीरमेवेति नैषधम् । झिल्लयाम, हस्तिदन्तमुले च स्त्री०। करीष पु. २० । कृ-ईषन् । शुष्कगोमये । [वात्यायाम् । करीषमा बी० करीषं कषति कष-हिंसायाम् खच् मुम् च । करुया पु० क-उन । करुणाखे रसभेदे करुणाले वृक्ष च । "दशानुदश्चत्करुण" रति नैषधम् । दीने, अनाथे दाखिते, करुणावति च लि० । दयायां स्त्री० टाम् । करणविप्रलम्भ पु० करुणरसान्वितो विप्रलम्भः । अलङ्कार प्रसिद्ध ___हङ्गाररसमध्ये विप्रलम्भभेदे साहि° ३ परि० । करुणापर लि. करुणायां पर: यासकः करुणा परा वा यस्म । स्वत्येन्तकरुणायुक्त । करुणामयी । करुणामय वि. करुणा+प्रार्थ मयट । प्रचुरकरुणानि स्त्रियां 'करूष पु० कृषि ! देशभेदे । .. करेट पु. के जले रेटति रेट-कु । (कर्कटिया) इति खाते खगे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy