________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२७९
करभवल्लम पु० त० | उप्रिये पोलु हो, पापित्याहने च । करभादनी स्त्री० करोंः उष्ट्ररद्यते अद-कर्मणि ल्युट टिक्वात्
स्त्रियां डीप । दुरालभायाम् । (आजकुथी) करमह पु० करं महानि हद-श्रण । (करम्चा ) करञ्जष्ट । सुम
करमई कोऽयव | तत्सहि करकण्ड रिति तस्य तथात्वम् । . करमईन पु० करं महाति मद-ल्य । (करमचाहने)। करमाला स्त्रो० करः करानुलिपर्व मालेव जपसंख्या तत्वात् ।
"आरभ्यानामिकामध्य दक्षिणावर्त योगतः । तर्जनीमलपर्थन करमाला प्रकीर्तितेत्यु तलक्षणायां जपसंख्याथे करा लिपदा करूपायां मालायाम् ।
. ... [अस्त्रभेदे । करमुक्त न० करेण मुच्यते शवं प्रति चिप्यते मुच-क्ल | ( बड़शी) करम्ब निक-अम्ब । मित्रिते । मिश्रणे पु.। करम्बित लि. करम्बो मिश्रण जातोऽख इतच मिश्रिते. "मधुकरनि: करकरम्बिते ति जयदेवः ।
मिश्रिामक षु । करम पु० केन जलेन रभ्यते पिच्यते रम-धज मुम् च । दधिकररुह पु० करे रोहति रह-क | नखे ।
[ (तरवार) करबाल पु० करं बालयति रक्षति चु० वल-पालने अप । लपाणे करवीर पु० करं वीयति चु० वीर-विक्रान्तौ बच् । कपणे खाने, ___खनामख्याते छ', श्मशाने, देशमेदे च । करवीरक पु० करयोर अ कायनि-क-क। अर्जुनहो । स्वाथ कन् । करवीरार्थ ।
[ (अरहर) करवीरभूषा स्त्री० करवीरस्येव भूषा ययाः । बाढक्याम् । करशाखा स्त्री० करस्य शाखव । अङ्ग लो।
[जलकण । करशीकर पु० करस्य इतिहमस्य शीकरः । इस्तिहस्तात् निर्गते । करशूक पु० करस्य भूकः सूचीव । नखे ।' . करसूत्र न० ६त. विवाहादी हल मालार्थ बध्यमाने. हवे। . करहाट पु० करं हाटयति दीपयति इट-दीप्तौ पिच-अण।
पद्मादिभूले, मदनद्र मे, पिण्डीतरौ, देशभेदे च ।
For Private And Personal Use Only