________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। [ २७८]
करण्ड ४०. क-अण्डन । मधुचक्र' - (मौचाक), ख, कारण्ड के
विहगे, वंशादिरचिते पुष्पपाले ( माजी ), समुहे च ( कौटा),
यति रोग स्त्री० टाप । . करतल पु० त० | हस्तख तले, इसे च । करताल न० तल-प्रतिछायां धज करे तालो यस्य । वाद्यभेदे ( कर___ ताल ). तषि करे स्थापयित्व व वाद्यते । करताली स्त्री० करौ ताद्यते यत्र ताड-पञ् ६त. गौरा० डीप
डस्य ल: । करतलध्वनौ । करतोया स्त्री० करय गौरीविवाहकाले शिवकरस्य तोयात् स्त्रयर्मिया. रितः सम्भतं तोयं यस्याः । कामरूपदेशे स्वनामख्यातायाम् नद्याम् करपत्र न. करात् पतति-पत छन् । (करात) क्रकचे दारुभेदके ।
___ अस्त्रभेदे । करावेव पलं वाहन यत्र । जलक्रीडायान । तत्र . . हि हस्ताभ्यां परस्परमुत्तोल्य क्रीद्यते । करपत्रवत् पु. करपत्नमिव पत्ररन्तोऽस्त्यस्य मतप तालले । करपर्ण पु० करः हन इव पर्ण यस्य । (भ्य र) भिण्डातको रक्त -
करपल्लव पु० करस्य हस्तस्य पन्लय दूध । अङ्गलौ । करपत्र न० कर एव पाल जलनिक्षेपपाल यत्र। हस्ताभ्यामुत् क्षिष्य
परस्सरजलदानक्रीड़ने । कर्म० | हस्तरूपे पाल। करपाल पु. करं पालयति पाल-अण। खङ्ग। संज्ञायां कन्
टाप छत इत्यम् । इस्तयटौ। (मोटा) स्त्री० डीए । करपौड़न न० करस्य वधूकरस्य वरेण पीड़न ग्रहणेन मईनं यत्र । विवाहे।
(खङ्ग । करबाल पु० करस्य बाल शिशुरिव । नखे । करे बालो गतिर्यस्य । करभ पु०क-अभच्, करे भाति भा-क वा । मणिबन्धात् कनिष्ठापर्यन्त
करस्य वाह्यदेशे, करिशावके, उष्ट्रशिशौ (नखी) नामगन्धद्रव्ये,
उष्ट्रच | "करभकएहक्रडार” मिति माघः । .. करप्रिया स्त्री० करमस्य उष्ट्रस्य प्रिया । दुरालभायाम् । (बालकुशी) ।
For Private And Personal Use Only