SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २७७ ] करकङ्कणव्याय पु० कङ्कणशब्दस्य करभूषयार्थकत्वऽपि यथा करश ब्दप्रयोगस्तत्र तत्संलग्नता द्योतनार्थः तहूमे दृष्टान्ते । करकण्टक पु० करस्य कण्टक इव । नखे । करकाजल न० करकाया जलम् ६ त० (वरफ) करकास्यन्दिजले । करकान्भस् पु० करकाया अम्भ वाम्भो यस्य । नारिकेले | करग्रह पु० करस्य बधूकरस्य वरेण ग्रहो ग्रहणं यत्न । विवाहे । करग्रहारम्भ ५० करस्य राजग्राह्यस्य ग्रहणं प्रजाभ्य बादान स्यारम्भः । वार्षिककरस्य प्रथमादानारम्भे (पुण्याह) | करङ्ग पु० कोर्य्यते द्रव्यमत्र कृ - म्रम् करोऽङ्को गर्भोऽस्य शक० | नारिकेलास्थि (खोल्), मस्तकखर्परे (माधारखुली), कमण्डलौ पात्रभेदे च “ताम्बूलकरङ्कवाहिनी” इति कादम्बरी ! शाखोटटन (सिव्होडा) । करच्छद पु० कर इवावर कम्प्कदो ऽस्य । करज पु० कहे जायते जन-ड । नखे व्याघ्रनखाख्य गन्धद्रव्ये (नखी) च । क शिरः जल वा रञ्जयति रन्ज- णिच् - काण् नि० । (करमचा) करञ्जवृक्षं । [च] | करन ५० कां शिरः जलं वा रञ्जयति चाण । (करमचा) इति ख्याते करज्ञ्जफल पु० करञ्जस्य फलमिवान् फलं यस्य । कपित्ये (कएतबेल) । [दोयायां गवि स्वी० टाप् । करट पु० - काटन् । - गजगण्डे, काके, कुसुम्भष्टने च । दुःखेन करटिन् पु० करटः गजगण्डः ततः स्यर्थे इनि । हस्तिनि । करटु पु० - टु । (करकटिया) इति नामके विहगे । करण न० है-ल्युट् । क्रियानिष्पत्तौ साचात् अव्यवधानेन साधने व्याकरणोक्त कारकभेदे, वर्णे, हेतौ, च ेल, इन्द्रिये, गात्र े च, करण ं यत्तव कान्तिमत्तयेति - कुमारः । भावे ल्युट् । क्रियायाम् न० व्योतिषोक्तषु वववान्तवादिष्वकादशच तिथ्यईषु वैश्येन मुद्रायामुत्पादिते जातिभेदे च (करणकायस्थ ) पु० | करणाधिप पु० करण्यानामिन्द्रियाणामधिपः | जोवे आत्मनि । २४ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy