SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २७४ 1 ३ .. कपोतपाली स्त्री० कपोतान् पालयति कर्मण्यम् उप० । प्रासाद प्रान्त दारूनिर्मिने पलिस्थाने विटक्के (पायराखोप) । कपोनवर्णी स्त्री० कपोतय वर्ण व वों यथाः गौरा. डीए । . सूक्ष्म लायाम् । कपोताडि पु. कपोतस्याकिरिव रक्तवर्णवात् । नलीनामद्रव्ये । कपोतारि पु० कपोतस्थारिः ६त०। ये पक्षिणि | कपोल पु. पौत्रकप-बोलच् | गण्ड़े। गल्ल (गाल) । • कक.पु. केन जलेन फलति फल-हु । शरीरस्थ धातुभेदे । भणि । कमकूर्चिका स्वी• कफ कूचनि विकरोति कूध-विकारे एख ल । लालायाम् धास्यासवे (थुथ) । ककणि पु० स्त्री० केन जलेन फणति स्फुरति इन् | भुजमध्यपन्यो । कूपरे (वहइ) स्त्रोत्वे वा डीप । ककवईन पु० कफवर्द्ध यति वृध-णिच-ल्यु, । पिण्डातकवृक्ष । कफ इशिकारके लि। ककविरोधिन् पु. म. कफविरुणद्धि वि+रुध-णिनि । मरिचे, .. कफविरोधकारके वि० [वधैरवृणे, कफनाशके त्रि। कमान्तक पु. कफमन्तयति तत्करोतीति अन्त+णिच-खुल । ककारि पु० ६त । शुण्ख्याम् । कफिन् वि० कफोऽस्यत्र कफ+नि । लभप्रधाने जने । कक्रोणि पु०. स्त्री० केन जलेन फति पन् पृषो० श्रोत्वम् । भुजम. ध्यपन्थौ कूपरे (कुनुइ) स्त्री० वा डीए । कपन्ध पु० कं मुख बध्नाति बन्ध-अण, कं वध्यते छिद्यतेऽस्मात् बश्व घल, केन वायुना बध्यते, कोवायुर्वन्धो वा यस्य यथायथ " वाक्यम् । उदरे, धूमकेतो, राहो, राक्षमभेदे च । जले न० । 'मनुष्याणां सहवे तु तेषु हतमू । तदावेगात् क बन्धः स्थादेकोऽमा क्रियान्वित' इत्य मालवणे शिरःपून्यक्रियायुकदेहे अस्त्री० । कपित्यवृहे । कविथ पु० कपर्यास्तचन्त्यत्र सनियत्वात् स्था-क पृषो पस्य वः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy