________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २७५ ]
कम् अव्य ० कम-णिडभावपने विच् । पादपूरणे, जले, मस्तकों
मुखे, मङ्गले, निन्दायाञ्च । कम वाञ्छायां भ्वादि० अात्म सक० सेट | कामयते अभीकमत अचकमत ।
[बचकमत । कम काममायाम् चुरा० अात्म० .सक० मेट। कामयते बचीकमत कमठ पु० कम-अठन् । कच्छपे यतीनां जलपान. कमण्डलु ३० न० मण्डन' भण्डः कस्य जलस्य मण्ड लाति ला कु ।
कर, संन्यासिनां जलपात्रभेदे, प्लक्षवृक्ष, चतुसादजातौ च । कमन त्रि० कामयते कम-ल्य | कामुके, अभिरूपे, सुन्दरे च ।
अशोकवृक्ष पु० । कमनच्छद पु० कमनः सुन्दर छदोऽस्य । कङ्कपक्षिणि । ... कमनीय त्रि० कम-अनीयर् । मनोहरे, कामनायोग्वे च । कमन न० कं जलमलति भूषयति कम्+अल-अच। पने। कम
कलन् | ताम्र, लोमनि, औषधे, जले चन | गोंदे, सारसविहगे च पु० ..
[पद्मसमहे। कमलख (घ) ण्ड न. कमलानां समहः कमल+(घ) खण्डच् । कमला स्त्री कमल विद्यतेऽस्सा अर्थादित्वात् अच् । लक्ष्मनाम् ।
कम-कलच वरस्त्रियाम् ।। कमलालया रही• कमलमालयो यस्याः । लच्मनाम् । कमलासन पु. कमलमासम यस्य । चतुरानने बह्मणि| कमलिनी स्त्री. कमलानां समहः देशों का कमल+नि । पद्मसम है।
पायुक्तलतायाञ्च । कमलोत्तर न० कमलमिवोत्तरसत्कृष्टम् । कुसुमपुष्ये । कमि त्रि• कम-गिङमाक्पको टच् । कामुक स्त्रियाम् । कभित्री। कम्प पु. कपि-चलने घञ् । गालादिकम्मे वेपथौ ! [चलने । कम्पन नि कपि युच । कम्पयुक्त । शिशिर ऋतौ पु० ! भावे ल्युट् कम्पिल(ल्ल) पु० कपि- इलच् । कमलागुंडा रोचन्याम् । कपि-इलच,
करने, 'देवों कपिल्लवापिनीम्” इति तिः ।
For Private And Personal Use Only