SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २७३ ] कपिल शिंशपा स्वी० कम० । पोत पुष्ययुतायां शिंशपायाम् । कपिलाक्षो स्त्री०कपिलमचिषत् पुष्पमस्याः । पीतपुष्यार्या शिंशपायाम् ॥ कपिलाश्व पु० कपिलरूपेणाश्वहरणात् कपिलवर्णाश्वयोगाचन्द्र कपिलोमफला स्त्रो० कपिलोमन्यपि फलं कराड जनमस्या | (बालकुशी दुरावभायाम् । कपिलोह न० कपितुल्य' पिङ्गलं लोह धातुः । पित्तते । कपिवक्त पु० कपेर्वकमित्र वक्त मस्य । नारदे तस्य पापकृतकपिल्वास्यत्व पुराव े प्रसिद्धम् । [ श्राबादकडच । कपिवदान्य पु० कपिषु बदान्यो बहुफलवत्व ेन तत्प्रदानात् । कपिल स्वी कमिरिव सलोमतुल्या वशी । गजपिप्पल्याम् । कपिश पु० कपिः कपिलवर्णोऽस्यास्ति व्यस्त्यर्थेश | (शिलारस ) सिके । कृष्णापोत मिश्र वर्खे च । तइति वि० । नदीभेदे, कपियां तोय ति रघुः । माधव्यां लतायाञ्च स्त्री० । O कपिशी स्त्री० कपिश + गौरा० ङीष् । माधव्याम् मदिराभं देव कपिौषं न० कपीनां प्रियं घोषमयम् शाक० । प्राकाराय | कपिशीर्षक न०कपे : शीर्षमिव कायति के+क | हिङ्ग ुले । कपोज्य प्र० कपोभिरिष्यते यत्र - क्यप् । चौरिकाटच े । कपीतन पु० कपीनामु ई लक्ष्मों तनोति तन-अच् । श्राम्रातकटच शिरोष्टच च । कपौन्द्र पु० कपिरिन्द्र । हनुमति । कपीनामिन्द्रः । पीके । कपौष्ट पु० कपोनामिष्टः । राजादने कपित्ये च । कपूय लि० कुत्सितं पूयते पूयी- विसरणं ब्रच पृषो० उढोपः ! कुत्सिते । कपूयचरणाः कपययोनिमापद्यन्ते इति श्रुतिः । कपोत ५० कोषातः पोतद्रव यस्य । पारावते पक्षिमात्र च कपोतक न० 'कपोत व कार्यात प्रकाशते के-के । सौवीराञ्जने । कपोतपालिका स्त्री० पालयति पाल+एव ल् उप० । स्तनमाप प्रसारितदारुभेदे सौधादिप्रान्ते काष्ठादिरचिते पक्षिवासस्थाने विड़ङ्के (पायखोप) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy