SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २१ । ६ त। धारयितुर्नामाक्षरमुद्रासहिते अाङ्गटीति प्रसिद्ध अ-. ङ्ग लीभूषण । अङ्गलि मोटन न० अङ्ग ल्योर्मोटनं मर्दनं यत्र ब ० । अङ्ग, लि यमर्दनजाते वड़ि दूति प्रसिद्ध शब्द । अङ्गलिषङ्गा स्त्री० अङ्ग लौ सङ्गो यस्याः पत्वम् ७० । ( यार्ड) इति प्रसिद्व अङ्ग लिसं ले पकारके यवागूट्व्य । अङ्गलिसन्देश पु० अङ्ग ल्या अङ्ग लिध्वनिता सन्दिश्यते सं- दिश घज । अङ्ग लिध्वनिहारासंज्ञादाने, अङ्ग लिस्फोटनमात्रेऽपि | अङ्ग लिस्फोटन न० अङ्ग ल्योः स्फोटनं ताडनं यत्र ७ब० । (ड़ि) इति प्रसिधे अङ्ग लिद्दयमर्दनजाते शन्दे । अङ्ग लिपञ्चक न० अङ्ग लीनां पञ्चकम् पञ्चसंख्या । हस्तस्थानामग, लीनां समुदाये ता अङ्गष्ट तर्जनीमध्यमानामिकाकनिष्ठानामिकाः । [ प्रसिद्दे अङ्ग लिभपण । अङ्ग लोयक न० अङ्ग रीयकवत् वा रत्वाभावः । प्राङ्ग टीति अङ्गलिसम्म त पु० अङ्ग लौ सम्भव : सम्-भू-क ० । नखे अङ्ग लिसम्म तमाले त्रि० ।। अङ्गुष्ठ पु० अग्नौ पाणौ प्राधान्य न तिछति अङ्ग -स्था-क अम्बाम्बे त्या दिना पत्वम् । दाङ्ग लौ । अम्बाम्बे ति सूलेऽङ्ग शब्दप्रयोगात् अङ्ग शब्दोऽपि हस्तवाचीति ज्ञापितम् | अङ्ग छ मात्र त्रि० अङ्ग छ+परिमाणार्थे मात्र च् । अङ्गमध्यपर्व परि-- मिते | अङ्गणमालोघवरोऽपि दृष्ट इति श्रुतौ । अङ्ग ष पु० अङ्ग-ऊप | मकुले बाणे च । अङ्कस् न० अङ्ग अति | पारे । अति पु• अघि गतौ इ । चरणे दृज्ञमले च । अकि पु० अघि गतौ किन् । चरणे जमले च । [ज्ञमाल । अजिप पु० अविणा मूलेन पिति भितजलादिकम् पा-क ३त० । अडि पर्सि का स्त्री अङ्घौ मूले अङ्ग रारभ्य वा पर्ण मस्याः ५० जातित्वात् डीए ततः स्वार्थ के हुवे टाप् । सिंहमुच्छाकारपु For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy