________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २७२ ]
कपि पु० मौल कप-द्र । वानरे, रक्तचन्दने, वराहे, कपिलवण व ।
"..
Acharya Shri Kailassagarsuri Gyanmandir
तद्धति लि० ।
कपिक ब्लू स्त्री० कपीनामपि कळूः यस्याः ५३० [ ( बाल्कुशी ) कपिक हेतौ म्यूकशिवाम् | कंपिक स्त्री० कप - हुन् । नीलसिन्ध वारष्ट े । [ ध्वजोऽप्यत्र । कपिकेतन ४० कपिः केतनं ध्वजरूपं चिह्न यस्य । बर्जुने कपिकपिचूड़ा स्त्री० कपीनां चूड़ेव । श्रास्नातकष्टल े तस्य चकुलेन तथात्वात् । कपिचूत पु० कपीनां चूत इक प्रियः । खान्मातकट े । कपिन पु० कं जलमित्र पिलाते व ते पिजिक नलोपः 1
(शिला
f
रस) सिके ।
कपिष्जल पु० कमिव पिलात पिजि-कलच् । गौरतित्तिरौ, चातके च “कपिङ्कलानालभेते”ति श्रुतिः ।
कपित्थ पु० कषिस्थिष्टत्यत्र तत्फलप्रियत्वात् स्या- पृ० 1 ( कएसवेल ) वृचभेदे कपित्ययदराशन' इति भागवतम् ।
कपित्थत्वक् पु० कपिल्वस्य त्वयि त्वक् यल कलमस्य । एलवालुकटच्त े । कपित्थास्य पु० कपित्यमिवास्य यस्य । गोलाङ्गुखाख्ये वानरभेदे | कपिप्रभा स्त्री० कपावपि प्रभा स्वगुणप्रसारोऽस्याः । ( बालकुशी ) कपिकच्छ्राम् ।
कपिप्रिय पु० ई० । व्याघातकच कपित्थे च ।
कपिरथ पु० कपिः हनुमान् रथदूब वाहनम् यस्य । रामचन्द्रे कपीरथे यस्य । बर्जुमे ।
कपिल पु० कव- इलच् पादेशः । अग्नौ, वासुदेवे, सांख्यशास्त्रकार के मुनिभेदे, स च कई मप्रजापतितो देवहूत्यां भगवदंशेन जातः । कुक्कुरे, दानवभेदे, पिङ्गलवर्षे च तद्दति लि० । स्ववयां गर्वि, नदीभेदे, रक्तपुष्प्रयोगात् शिंशपायां पुण्डरोकनामदिग्गजकरिण्याश्च खो० ॥
O
कपिलधारा स्वी० कपिलेव शुड्डा धारा यस्याः । गङ्गायां स्वर्गनद्याम् । कपिवानां धारा दुग्धधारा यत । काव्यां प्रसिद्ध तन्नामकतीर्थे |
For Private And Personal Use Only