SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २७१ - नेत्यम् । "कन्यका दशमे प्रोक्न ति स्मृत्यु कायां दशवर्षायाँ कुमार्याम् । कन्या स्त्री० कन-यत् कन्यायाः कनीन् चेति निदशात् वयामि प्रथम इति न डोष । अनूढ़ायां कुमार्थाम्, मेघादित ष राधौ च । कन्याकुल पु० कन्या: कुजा यत्र । कान्यकुआदेशे तन हि वायुका कन्याशतस्य कुखत्व कृतमि' ति रामायणकथा । कन्याट पु० कन्या अटत्यत्र धज । वासभवने । कप चलने (सौत्रः) पर० कक• सेट कपति अकपीत् अकापीत् । कर चलने भ्वादि० दित् प्रात्म० अ०सेट । कम्पते अम्मिट । कपट पु. न० के मईनि अय पट वाच्छादकः । अन्यथास्थितस्य वस्तुनोऽन्यथात्वनाच्छादने । कपटिन लि० कवट+नि । छलयुक्त । चीनानामगन्धद्रव्ये पु.।। कपई पु० पर्व पूरण किम् रात् वलोपे पर पति : कस्य गङ्गाजलय परा पूा दायर्यात शुध्यति क+पर+दैप-क । हरजटायाम् । केन सुखेन पूर्ति ददाति दा-क | वराट के बाल्यार्थे कनु स्वीले टाप अतरत्त्वम् । कपर्दि काऽप्यन | कपर्दिन पु० कपई+अस्यर्थे नि । महादेवे । कपाट स्त्री० न० कं वातं पाटयति वहिर्गमयति पट-णिच अण । हारावरणेन वातरोधके खनामख्याते काष्ठादी। जयन्तत्वात् स्त्रियां होम् । कपाटीत्ययल । .. कपाल पु० न० के जलं पालयति अण् । घटादेरवयवे, शिरोऽस्थि. यतीनां भिक्षामाबे, कपरे च । सौलकम-कालन् । समूहे, कुष्ठरोगभेदे च । कपालभृत् पु० कपालं बक्षणः शिरोऽस्थिमयं पात्र विभर्ति भकिम् । शिवे । .. दुर्गायां स्त्री० डीप । कपालमालिन् पु० कपालानां माला विद्यतेस इनि शिवे । क्रपालिका स्त्री० क्षुद्रं कपालमल्पार्थ कन् अत इत्त्वम् । भग्नम्मू। एमयखण्डे (खापरा) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy