________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २६८ ]
कदलीकुसुम न० ६ ० । ( मोचा ) कदलीपुष्ये । कदलीदण्ड पु० त० । कदलीमध्यस्ये दण्डाकारे पदार्थों (घोड़) | कदा काव्य० कमिन् काले किमु+दा कादेशः । कखिन्काले इत्यर्थे । कदाख्य प्र० कुत्सिता कामा यस कदादेश: । (कुड़) टके । कदाचन चव्य- कदा+चन निर्धारिते कचित् कालेऽर्थे चित् । कदाचित् श्रव्य० कदा+चित् कदाचनार्थ कदापीत्यर्थे च । कदुष्ण न० कुत्सितम् ईषदुष्ण कोः कदादेशः । ईष सर्वे । · वहति लि० 1
कट्टु पु० कद-रु | पिणे । तइति लि० नागमातरि स्त्री० 1 कद्रू खी० कडु + संज्ञायामूङ् । नागमातरि कश्यपपल्याम् । कटू (दु) पुत्र पु० त० । सर्पे । कद्र (ट्र) सुतादयोऽप्यवार्थे । कहद लि० कुत्सितं वदति कु+यदु-स्वच् कदादेशः गर्हितवाक्य:वादिनि ।
कन प्रीतौ अक० मतौ सक० भ्वा० पर० सेट् । कर्मात कमीत् कानीत् ।
कनक न०कम-धुन् । स्वर्णे, किंशुकटचे कृष्णकुसुमे - धुतरे धुस्तूरे च ! कनकचार ५० कनकस्य तदुद्रावणाय चार: । (सोहाना) ट े तत्मम्पर्कात् हि झटिति कनक द्रवति ।
कनक च्छय न० कनकदण्ड छल यस्य धाक । राजछत्र कनकप्रसा • कनकमिव प्रसवः पुष्यं यस्याः । स्वर्णकेत क्याम् । कनकरस ५० कनकमिव रसो यस्य । हरिताले ।
कनकलोइन पु० कमतीति कना दीप्ता कला काश्यपः
तया उद्भवति
उडु+भू–अच् । (धूमा) मालनियसे ।
कानकाचल प्र० कर्म० | सुमेरुपर्वते, धान्या चलादिषु दशसु दानीयपर्वतेषु मध्ये दानीये स्वर्णपर्वते च ।
कनकाध्यक्ष पु० ७० | सुत्ररचणादावधिज्ञते ।
कनकारक पु० कनकं दोप्त यथा तथा पति सर्वतो व्यामोति एवल | कोविदारथे ।
For Private And Personal Use Only