________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २६६ ]
कनकालुका स्त्री०. कनक निर्मित घालुः
( झारी) सौवर्णकळसे च ।
Acharya Shri Kailassagarsuri Gyanmandir
कन् । भृङ्गारो
कनखल पु० तीर्थभेदे ।
कनिष्ठ त्रि० अयमेषामतिशयेन बल्यो युवा वा इन् कनादेव के प्रतियूनि अत्यल्पे मुजे च । कानुजायां सर्वाभ्यः चुद्राङ्गुलौ च स्त्री० टाप् | कनिष्ठधातुः पत्त्यामपि व्यजादित्वात् ढाबेव । कनो स्त्री० कम - काच् गौरा० ङीष् । दुहितरि कनीनिका स्त्री० कन-देन संज्ञायां कन् टाप् तद्रत्वम् अक्षिता - रायां, कनिष्ठाङ्ग लौ च ।
कनोयस् त्रि० श्रयमनयोरतिशयेन यवा अल्पो ना ईयढ कनादेशः । कनादेशः । द्वयोर्मध्य चलतरे, अनुजेव । स्त्रियां ङीप् । कनीयस ० कनी दीप्तिः तस्मै यस्यति यस - अच् । ताने । कन्तु पु० कम - तु । कामदेवे । हृदये न० | कं सुखमस्तीति कम्+ अस्त्यर्थे तु । सुखषति लि० । खण्ड | (कथा)
1
[
वयथितजीर्ण
कन्या स्त्री० कम-थन् । मृणमयभित्तौ ( कांथ ) तिकटका वृतत्वात् कन्यामपि कति बेधमेन प्रवि
कन्यारो स्त्री०
शति ऋट-काण । दुष्प्रवेशाख्ये वृते ।
कन्द पु० न० कन्दसि कन्दयति कन्द्यते वा कहि-काच णिच् च घञ् वा । म्यूरणे (नोल) शस्यमात्रमूले, ग्टञ्जने च (गाजर) मेघे पु० कन्दगुड़चो स्त्री० कन्दोङ्गवा गुडुची शाक | गुडुची दे, (सुनी) इति ख्याते कन्द च ।
कन्दट न० कदि+अदन् । श्वेतोरमले |
कन्दफला स्त्री॰ कन्दात् फलं यस्याः कन्दर ५० स्त्री० कम् जलेन दीयते
नितम्बदेशे गुहायाम्, स्त्रीत्व े टाप् ङीप् च । अङ्कुशे पु० ।
आई के न० ।
चुद्रकारवेल्वायाम् । (उच्च्छा) कम्+ह-बच् ग्टहाकारे गिरि
For Private And Personal Use Only
कन्दराकर पु० ६० | पर्वते । [ (पाकुड़) वाखोरक्ष च । कन्दराल ५० कन्दरा+अस्त्यर्थे लच् । गई माण्डवे ज्ञचरच