SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथमपि छाव्य कथम् च अपि च ६० । अतिया नेत्यर्थ अति गौरवेणेत्यर्थे च । . [२२० । किप्रकारप्राप्त । कथम्भूत वि० किं प्रकार भूत: प्राप्त: किम् द्वितीयालादपि थम् । कथा स्त्रो. कथ-अ। . कथने, “प्रबन्धकल्पना स्तोकसत्यां प्राज्ञाः कथां घिद्धः। परम्पराश्रया या स्यात् मा मतावाविका बुधे". रित्य चक्षणे वाक्ये प्रवन्धरचनायां कादम्बांदिपन्य, पक्षप्रति पनोपन्यासेन विचारणायां, वादरूप वाक्य च। कथाप्रसङ्ग पु० कथायां प्रसङ्गो यस्य । वावदूके । गोगेवचने आतले, विषवैद्य 'कथाप्रसङ्गन जनैरुदीरतादि ति भारविः । कद रोदने, वक्लवे अक० बाहाने सक० वा. दित् पर० सेट् । - कन्दति अकन्दीत् । [अकादिष्ट | पिच-कदयंति ते । कद विह्वलोभावे दिवा० श्रात्म० अक. सेट घटादि । कद्यते कदध्वन् पु० कुल्मिनोऽध्वा कदादेशः गति० कुपथे । ल्युट् । युद्ध । कदन न० कद-णिच् -ल्युट् । पापे, .. मदने, मारणे :च आधारे कदम्ब पु० कद-अम्बच् । स्वनामख्याते बजे | सर्षने देववाड़ क्षे । - समहे च न० । स्वार्थ कन् । संघे न. । . . कदम्बगोलकन्याय पु० कदम्ब पुष्पस्य गोलके यथा सर्वावयवेषु युग पत् पुष्पाणामुत्पत्तिस्ताहणे एकदोत्पत्तौ दृष्टान्नभेदे । कदर पु० कं जलं हणाति पचाद्यच् । श्वेतखदिरे ( काटावावला ) . पक्षभेदे च । . . [विडम्बिते, इमित च । कदाचित लि० कुत्सितोऽर्थः कदचत् करोतीति रिप-कर्मणि न। कदर्य ति० कुलितोऽर्थः स्वामी कुतिः । सति विभवे अदातरि, क्षुद्रे । “आत्मानं धर्मवत्यञ्च पुलदारांच प्रातयन् । यो लोभात् सञ्चिनोत्यर्थान् स कदर्थ्य इति त" इत्यु कलक्षऽर्थसञ्च यकारके च। कदल पु० कद-कलच । रम्भायक्षे च । अजादित्वात् टाप पत्री बतायां ( चाकुलिया ) शाल्मलीक्षे च । [कायां, मगभेदे च । कदल स्त्री० काय दल्यते त्वगादौ जनवाइल्यात् । रम्भाव, पता For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy