SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܬ www.kobatirth.org [ २६६ ] कण्डयन स्त्री० कण्ड - यक् ल्युट् । कण्ड्ाम् गात्रवर्षण । कण्ड या खो० कण्ड ू थक् कण्ड ूय-त्र-स्त्रीत्वात् टाप् | कण्डम् | कण्ड ल पु० कण्ड + लच् । कण्ड कारवो न्यूरण े । कण्डयुक्त वि० कण्डोल उ० कडि-बोल । शादिरचिते धान्य स्थापनपाल ! ܬ Acharya Shri Kailassagarsuri Gyanmandir (डोल) उष्ट्र च । कण्डो५० फण्ड नामोघो यस्मात् ५ . ! कण्व पु० कण-वन् । मुनिभेदे । पापे न० । कतक पु० तक- हामे कस्य जलस्य तको हास: प्रकाशो यस्मात् । ५४० (निर्माती) वृचभेदे । यस्य फलसम्पर्कात् जलप्रसादः । कतम वि० किम्+उतमच् । बहूनां मध्ये एकस्य जातिप्रश्न ऽर्थे - मच् । बहूनां मध्ये एकस्मिन् जातिविशिष्टे विशेषधर्मज्ञानाय ष्ट | योर्मध्य तथार्थे उतरच् । कतरः । कति किम्+इति । संख्याभेदपरिज्ञानाय पृष्टे । कतिपय वि० कति+अयच् पुक् च । कतिशब्दार्थे । कत्तृणमितं ण कोः कदादेशः । पृनौ (चाकुलिया) कुम्भिकायां (पाना) सुगन्धिव । मद्य े । कत्थते कत्थिष्ट । कत्तोयं न० कुत्सितमोषदा तोयं यत्र । कत्थ लाषायां स्वा०श्रात्म० क ० • सेट् । कच शैथिल्य प्रद०चुरा० उभ० काक० सेट् । कलयति ते वाचकवत् त । कथ वाकारचनायां प्रद०चुरा ० भ• सक० सेट् । कथयति ते बची For Private And Personal Use Only ककोर्ट (यापोका । कथत् त चकयत् त । कथक लि० कथ - एव ल् । तत्त्वनिर्णयार्थं वादरूपकथाकर्त्तरि, कथोपजीविनि नाटकवर्णनकर्त्तरि च । [मनालम्बे’ति माघः । कथङ्कारम् अव्य० कथम् +क - मुल् । कथं कृत्ववेत्यथ । " कथङ्कारकथैञ्चन काव्य० कथम्+चन । केनांशेनेत्यर्थे । कथञ्चित् अव्य० कथम्+चित् । कथनार्थे बतियत्न मेत्यर्थे च प्राणान् कथञ्चिदपि धारयितुमिति रसमञ्जरी । कथम् अव्य० किम्+ प्रकारार्थे थम कादेशः । केन प्रकारेणेत्यर्थे । 1
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy