________________
Shri Mahavir Jain Aradhana Kendra
ܬ
www.kobatirth.org
[ २६६ ]
कण्डयन स्त्री० कण्ड - यक् ल्युट् । कण्ड्ाम् गात्रवर्षण ।
कण्ड या खो० कण्ड ू थक् कण्ड ूय-त्र-स्त्रीत्वात् टाप् | कण्डम् | कण्ड ल पु० कण्ड + लच् । कण्ड कारवो न्यूरण े । कण्डयुक्त वि०
कण्डोल उ० कडि-बोल ।
शादिरचिते धान्य स्थापनपाल !
ܬ
Acharya Shri Kailassagarsuri Gyanmandir
(डोल) उष्ट्र च ।
कण्डो५० फण्ड नामोघो यस्मात् ५ . ! कण्व पु० कण-वन् । मुनिभेदे । पापे न० ।
कतक पु० तक- हामे कस्य जलस्य तको हास: प्रकाशो यस्मात् । ५४० (निर्माती) वृचभेदे । यस्य फलसम्पर्कात् जलप्रसादः ।
कतम वि० किम्+उतमच् । बहूनां मध्ये एकस्य जातिप्रश्न ऽर्थे - मच् । बहूनां मध्ये एकस्मिन् जातिविशिष्टे विशेषधर्मज्ञानाय ष्ट | योर्मध्य तथार्थे उतरच् । कतरः । कति किम्+इति । संख्याभेदपरिज्ञानाय पृष्टे । कतिपय वि० कति+अयच् पुक् च । कतिशब्दार्थे ।
कत्तृणमितं ण कोः कदादेशः । पृनौ (चाकुलिया) कुम्भिकायां (पाना) सुगन्धिव ।
मद्य े ।
कत्थते
कत्थिष्ट ।
कत्तोयं न० कुत्सितमोषदा तोयं यत्र । कत्थ लाषायां स्वा०श्रात्म० क ० • सेट् । कच शैथिल्य प्रद०चुरा० उभ० काक० सेट् । कलयति ते वाचकवत् त । कथ वाकारचनायां प्रद०चुरा ० भ• सक० सेट् । कथयति ते बची
For Private And Personal Use Only
ककोर्ट (यापोका ।
कथत् त चकयत् त ।
कथक लि० कथ - एव ल् । तत्त्वनिर्णयार्थं वादरूपकथाकर्त्तरि, कथोपजीविनि नाटकवर्णनकर्त्तरि च । [मनालम्बे’ति माघः । कथङ्कारम् अव्य० कथम् +क - मुल् । कथं कृत्ववेत्यथ । " कथङ्कारकथैञ्चन काव्य० कथम्+चन । केनांशेनेत्यर्थे ।
कथञ्चित् अव्य० कथम्+चित् । कथनार्थे बतियत्न मेत्यर्थे च प्राणान् कथञ्चिदपि धारयितुमिति रसमञ्जरी ।
कथम् अव्य० किम्+ प्रकारार्थे थम कादेशः । केन प्रकारेणेत्यर्थे ।
1