SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २६५ कण्टबली स्त्री० कण्टा कण्टकाविता वली कर्म० श्रीमल्लीपक्ष। . कण्टात्तगला स्त्री० कण्ट । तंगला कर्म०। नीसभिख्याम् । कण्डालु पु० कट+भालु । हत्या, वंशभेदे, वार्ताक्याश्च । कण्ठ पु. कण-ठ तस्य नेत्वम् कठि-अच् बा । पोवापुरोभागे, भद___ नष्पक्ष, समीपे, होमकुण्डाहायऽङ्गा लिमितस्थाने च। कण्ठतलासिका स्त्री० कण्ठतले अश्वकण्ठ सरूपस्थाने आते आस एजुल । अश्वपीवावेष्टकपादौ । कण्ठाम्नि पु. कण्हे अग्निः पाकाग्निर्यस। पक्षिणि, तय कहा ध:करणमाले थैवाबादे: पाकाहोप्ताग्नित्वात् कण्ठाम्नित्वम् । कण्ठाल पु० कठि-छातच् | शूरणे (छोल) युज', उने, नौकाङ्ग, · अरिव च । जले, गोणीमेदे च स्त्री। कण्ठिका स्त्री० कठि-एब ल । (एकनरा) कण्ठाभरणभेदे । कण्ठौ स्त्री० जुद्रः कण्ठः अल्पार्थे डीम् । अवकण्ठवेष्टनरज्वाम् । कण्ठीरव पु. कण्टयां रखो यस्य । सिंहे, मत्तगजे, कपोते च।। कण्ठे काल पु० कण्ठ कालः सप्तम्या: अलक् । महादेवे । कण्डन न० कडि-ल्युट । सुषलादिना तण्ड लादेनिस्तुषता सम्पादने .. (कांडान)। . [कगड़नी चोदकुम्भ चेति मनुः । कण्डनी स्त्री० कण्ड्यतेऽनेन कडि-ल्य ट । मूषले उदूखले च ।, कण्डिका स्त्री० कडि एषुल् । वेदैकदेशे । कण्ड स्त्री० कडि-७ । गालधर्मण, तत्कारके रोने च (सकाम) कण्ड (एडार पु. कराडुकराए वा राति रा क} कारल्ललतायाम् (करेला) शूजशिवधाम् (बालकुशी) स्वी० । 'कण्ड, स्त्री० कण्ड अ गाविधर्षणे संपदादित्वात् किम् । कण्ड यने गालघर्षणे । “कपोलकण्ड " मिति कुमारः । कण्ड करो स्त्री० क-टक उप० । कशिम्बधाम् (बालकुशी) । कण्हन पु० कण्डू -हम-टम् । भारग्वधे, गौरसर्षभे च । कण्ड ति स्त्री• कण्ड य-क्तिन् । कण्ड यने गालघर्षण । २३ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy