________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २६४]
कण्टकद्र म पु० . कण्हकाचितो द्रुमः शाक ! शाल्मलीहा (शिमुख) । कण्टकपाहता स्त्री० ३० । रतलामार्याम् । कण्ट कफल पु० कण्टकाचित फल यम । पमसले (काटाल)
कण्टशिफलोरयल । . [ (वेगुष) तथाटने कण्टकाचितत्वात् । कण्ट करताकी स्त्री० कण्टकाचिता बन्नाको । वात्तोक्याम् कण्ठकश्रेणी की. कहकाणां श्रेणी या। कण्टकार्याम् । कण्टकारिका सी० कण्टकान् व्यर्ति कण्टक+क-एव ल खनाम. . . साते वक्ष । फलेऽणि लुक् हरितकाादित्वात् स्त्री० । वाण्टकारी स्त्री. कण्टक-अप हत्याम् । फलेऽपि तस्य लुक
हरितक्यादित्वात् स्त्री० । । कण्टकाशन पु० कण्टकमन्नाति अश-ल्यु । उष्ट्र । ककित त्रि० कण्टको रोमाञ्चो जातोऽस्य इतच । जात पुल के
“प्रोनिक एटकितत्वच” इति कुमारः । इण्टकिन् पु० कण्टक+नि । मत्माभेदे, खजूरचे रिकतष्ट
(वइची) गोच्छं रे, स्खदिरवृक्ष', वदरवक्ष', वंशभेदे, (वेड वाय) ।
वाकियां, शोणझिण्याञ्च स्त्री० । कण्टकिल पु० कण्टक+इलन् । (वेड़वाश) । वंशभेदे । कण्यकिलता स्त्री० कण्टकिनी लता कर्म०। (शसा) वपुषीलतायाम् । बण्टकी स्त्री०कण्टक+अर्शयादित्वादच गौराडीप । वार्ताकी दे । कण्टतनु स्त्री० कटि-अच् कण्टर कण्टकान्विता तनुर्यस्याः इत्याम् । कण्टदला स्त्री० कटि-अच् कण्टौं दल यथा: । केतक्याम् । कण्टपत्र पु. कण्टं कण्टकान्वित पत्रं यस्य । विकतरच । कण्टपत्रफला स्त्री॰ कण्ठं कण्ट कान्वितं पत्र फलञ्च यस्थाः । ब्रह्मदण्ड्याम् ।
[ (वची)। 'कण्टपाद पु० कण्टः कण्ट कान्वितः पादो मूलं यस्य । विकतहो । कण्टफल पु. कण्टं कण्ट कान्वित फल यथाः । गोच रे, पनसे,
धूस्तूरे, लताकर , एरण्डभदे च । । कण्टल पु. कण्ट+मत्वर्थीयो लन् । वावुले (पावला) ।
For Private And Personal Use Only