________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २३३ ]
कडम्व पु. कड-अम्बच् । शाकनाड़िकायाम्, (डॅट) को,
प्रान्तभागे च |
०
कडम्बी खी० कडम्बो भूयसा विद्यतेऽस्याः अर्थ ब्राद्यचि गौमा ङीष् । (कलमी) शाकभेदे तस्याः कडम्बभ ूयस्त्वात् ।
कड्डीत् ।
कडार पु० गड- सेचने बारच् गस्यपकादेशः । पिङ्गलवर्णे । तद्दति वि० । करभक एटक डारमाथा इति माधः । कड कार्कश्य भ्वा० पर० क० सेट् । कड्डति क्रण बार्त्तखरै भ्वः० पर० क० भेट | कणति पीत् । पिचिचीषणत् त व्यचक्रायत् त कण गतौ भ्वा०पर० स० मेट् । कर्णाति का (क) बीत् । पिचि कणकण पु० कप - निमोलने अच् | धान्यादेरतिमांथे, लेथे च गौरा० ङीष् वनजीर के स्त्रो० । चल्पार्थे टाप् । जुद्रांशे, मोरके पिप्पल्याम्, श्वेतजीरके च ।
बजायोत् काक[यति ते ।
1
कपत् काचकाणत् त । 1 कापयति ते । अर्थी
कण निमीलने चुरा० उभ० क ०
बेट
1
कानोरक न० कर्म० । क्षुद्रजीवक |
कणभक्ष पु० भन्त - श्रम् उप० । श्यामचटके कलादे मुमौ “कण
भज्ञपक्षानुसारिणामिति प्रकाशिका | एवुल् कणभक्षकोऽभ्यन ।'.
काक पु० कणों विद्यतेऽस्य अस्त्यर्थे ठन् । गोधूमचूर्णे, (ममदा) अतिसूक्ष्म, अग्निमन्यचे च स्त्रो० ।
ऋणित न० कण श्रार्त्तखरे क। पीड़ितानां शब्द |
कशिश न० कणो विद्यतेऽस्य इमि को सस्यति घोक | शयमशय्या धान्यादिशीर्षे च ।
T
कणीयस् त्रि ० कण - ईयसु । श्रत्यन्तापे |
कणे अव्य० कण-के । काभिलाषातिशये ।
कणेर पु० कण-एर । कर्णिकारटते । वेख्यायां, हस्तिन्वाच्च स्त्री० | कण्टक पु० न० कटि एवुल् । सूच्यम े, मुद्रशत्रौ, रोमाञ्च े, मत्तत्मात्राद्यस्थि द्रुमाङ्ग (कांटा ) " लग्नाम्ब द्यूनकम्र्म्माथि केन्द्र मुक्तश्च कण्ठकम् इति ज्योतिषोक्ते लग्ने, ततः चतुर्थ सप्तमदशमस्थानेषु च
For Private And Personal Use Only