________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० ]
पलाश कलिको हमे । अङ्गार करोतीत्यर्थ णिचि क्त | दग्धप्राय लि. अङ्गिका स्त्री० अङ्गम् आच्छादयति अङ्ग+इनि-के स्त्रियां टाप । अा.
डाखा इति प्रसिझे कञ्चकवस्त्र । अनिन् वि० अङ्ग+नि । प्रधाने, अवयवविशिष्ट, देहवति च । अङ्गिरस पु० अङ्ग असि डिरागमः । स्वनामख्याते कषिभेदे ब्रह्मणोमुखजाते पुले ।
स्वीकारे अभ्युपगमे । अङ्गीकार पु०अनङ्गम् अखकीयम् अङ्ग क्रियते अङ्ग चि-क-धज । अङ्गीकृत वि० अङ्ग-चि-क कर्माणि न । अभ्य पगते स्वीकृते । अङ्गरि (री) स्त्री अङ्ग उलि-रलयोरे का स्मरणात् रत्वम् । श्राइल
इति प्रसिड्वायाम् हस्तपाद शाखायाम् वा डीप अगरीबोरगक्ष
तेति रघुः । अगरीय न० अङ्ग रौ भवम् अङ्गुरि-छ । वालमूलादित्वात् वा लत्वा
भावः । अङ्ग लिभूषण आग टीति प्रसिद्ध । अङ्गरीयक न० अङ्ग लौ भत्रम् अङ्ग लि - छ । वालमूलादित्वात् __वा रत्वे खार्थ क | अङ्ग,लिभूघण प्राङ्ग टीति ख्याते । अङ्गाल पु० अङ्ग-उल । हस्तपदशाखायां यांगुल इति ख्यातायाम्
वात्स्यायनमुनौ अङ्ग छ च । यवोदरैरङ्गुसमष्टसंख्यै रिति मा.
कराचार्योत: अष्टयवोदरपरिमाणे तु न । अङ्गलि (लो) स्त्रो० अङ्ग-उलि । हस्तपदशाखायाम् याङ्गुल इति
ख्यातायाम् । वा डीपि अङ्गली च । हातशुडा इति ख्याते .. गजकर्णिकारक्ष च कते ललाटस्थाई चन्द्रातितिलके । अङ्गलितोरण न० अङ्ग ल्याः तोरणमित्र कतम् । चन्दनादिद्वारा अङ्गलिन न० अङ्ग लि लायते अङ्ग लि+4-क | चामाटीति प्रसिद्ध
ज्याकर्षणकतखेदवारणार्थम् अङ्गलिवद्ध चर्मणि बड़गोधाङ्ग लिन
इति भट्टिः । अङ्गलित्राण न० अथलिस्वायतेऽनेन तक इंत। चामाटोति
प्रसिद्ध ज्याकर्षकहतखेदनिवारणार्थम् अङ्ग लिबचे चर्माणि । अङ्ग,लिमुद्रा स्त्री० : अङ्गल्या मुदं राति अगालि+मुटु रा-क
For Private And Personal Use Only