________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २६२ ]
कफल ..पु. कट-किप कट फल यस्य । (कायफल) श्रीपर्णशक्ष - गाम्भार्थाम, (गामार) हत्याम्, काकमाच्याम्, वार्ताक्याच्च । कटर १० कट-ज्वरन् । तर, दधिसरे, व्यवने च । । कवी सी० कट+गुणवचनात्यात् डने । (कट की) कट कायाम् । कठ साधाये (उत्कण्ठापूर्वकमारणे) या चरा० उम० पजे भ्वा० पर० ..सह. सेट. रदित् । कण्ठ यति ते कण्ठति । छचकण्ठत् त पाण्ठीत् ।
[अकाठीत् । कठ - जीवने स्वादि० पर० अंक० सेट । कठति अकठीत् कठ खाध्याने उत्कण्ठापूर्वक तौ इदित् पा. प्रात्म० भक० सेट । . प्रायेणोत्पूर्वः । उत्कण्ठते उदकण्ठिः ।
तरि च | कठ पु. कठ-अन् । समिभेदे बहाव दीयशाखायाम् तच्छाखाध्ये - कठाकु पु० कठ काकु । पक्षिभेदे । कठिार पु० कठ-नं कठि कठिन जरयति ज+णिच्-अच् । . प्रो० सम् । तुलस्याम् पलाश यरायाञ्च । [स्सी० । कठिन बिक-इनन् । करे, निहुरे, कठोरे, सो च स्याल्याम् कठिनपृष्ठ पु० कठिन पृष्ठमस्य । कछपे । कठिनी स्त्री० कठिम+गौरा. डीघ । वर्णलेखनसाधने द्रले । ख
ठिकायाम ! “कठिनीः क्षिणोति” दूत नैषधम् स्वार्थ कन् • बा।
लाञ्छनच्छतिरिति माघः । कठोर दिल कह-शोरन् । कठिने, पूर्ण च । कठोरताराधिपकड भेदने रचो च, चुरा० उदित् उभ० सक सेट । कण्डयति ते यचकण्डत् |
[अकण्डिष्ट । कड हर्षे भ्वा० उदित् उम. सक• सेट । कण्डतः ते अकण्डोत् कड भक्षसे सुदा० पर० सक० सेट । कति अकाडीत् अकडीत् । कडक म० कर-बार संज्ञायाम् कन् । (करक व्) लवणभेदे । कडङ्गर न० कड गिरति गृणाति का अच् नि० मुम् । माघमुद्रा
दिका (यामड़ा) युसे । ' . कडङ्गरीय लि. कडङ्गरमहति । सभव ये ग्ये गवादौ ।
For Private And Personal Use Only