SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२१] शुण्ठीपिप्पलीमरिचरूपें त्रिकटुनि न० । [लनें च कटुकन्द पु० कटुः कन्दो मूल ं यस्य । शिनुटके (सजना) बाई के, कटुकफल पु० कटुकं फलमस्य । कक्कोले । कटुका स्त्री० कटु+संज्ञायां कन् । (कट्की) कटुरोहिण्याम्, ताम्बल्यां राजिकायां, (रासस) तिक्कालाबुकै च (तितलाउ ) । कटुको स्वी० कटु+स्वार्थे कन् गौराङीए । (कंटकी) कटुकाथाम् ॥ कटुकीटक पु० कटुः कीटः स्वार्थे कन् । ममके । कटुक्काण पु० कटुस्तीक्ष्णः काणो यस्य । (तितिर ) टिट्टिभपचिणि ! कटुग्रन्थि प्र० न० | कटुर्ग्रन्थिरस्य | पिप्पलीमले, शुण्ठीभूते च । कटुच्छद पु० कटुः छदः पत्रं यस्य । तगरहने (टगर) | कटुतिक्तक पु० कटुवामौ तिक्तश्चेति अल्पार्थे कन् । भून, शवृक्ष े च कटुतुम्बग्राम् स्वी० । टाप तत्त्वम् । कटुतुम्बी स्त्री० कर्म० । (तितलाउ ) लताभेदे । कटु तुण्ड ं सुखमस्याः ङीप् कटुतुण्डीत्यभ्यत्र । [त्रिकमप्यत्र । कटुत्रय न० कटूनां वयम् । शुण्ठीपिप्पलीमरिचानां त्रये । कटुकटुदला खो० कट दल यस्याः । (काँड़) कर्कव्याम् । कटुफल पु० कटु फल यस्य । पटोले । श्रीकोट खो० । कटुभङ्ग पु० कटुः भङ्ग एकदेशो यस्य । शुण्ठग्राम् । कटुरपि भट्ट हितकारी कर्म० कटुभद्रोऽयत्व । कटुमज्ञ्जरिका स्त्री० कटुञ्जरो यस्याः । अपामार्गे । कटुर म० कटुविपाके कट र राति रा क त कटुरस पु० कट ु स्तीक्ष्णो रसो ध्यनिर्यस्य । भेके । कटुरोहिणी स्त्री० कटुः सती रोहति णिनि । कट ुकायाम् } कटुवार्त्ताको स्वी० कर्म० । श्वेतकण्टकारिकाय ं । : कटुवोजा स्वी० कट योज' यस्याः । पिप्पल्याम् | कटुम्नेह पु० कटः स्न ेहः तैलादिरूपो निर्मासो यस्य | सर्षपे । कहार पु० कटी-क कट्टावरणम् ऋच्छति - ण् । (काटार) खोदे । ऋ - एवुल् कट्टारकोऽप्यत्व | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy