SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कटभङ्ग ४० [ २६० } सेनायाच्च । [ कामरूपिणि राचसे च । कटप्रू पु० कट प्रयते प्र-किप् दीर्घख | महादेवे, विद्याधरे, कट (टि) प्रोथ प्रोथ-- सच् क. (कच्या वा) प्रोथोमांसपिण्डः । स्फिचि कटिदेशस्वमचपिण्ड े, कथा | I हक देने च । - चन् इत० | सैन्यभङ्गद्वारा राजविमाथे, धान्यानां [ अपराजितायाच्च । कभी स्वी०कट र मावि ड गौरा० ङीष् । ज्योतिप्रतीलतायाम् । कंटम्भरा स्त्री० कट वि I, खच् सम् 1 (गन्धमादाल) C राजबलायाम् । श्लोमाकडच े पु० । Acharya Shri Kailassagarsuri Gyanmandir कटशर्करा तो० कयते बाक्रियते कट फल तत् शर्करा खर्परेक यस्याः (लाटा) गाङ्गोष्ठीलतायाम् । कटाच. पु०. कट गण्ड काचति व्याप्रोति काच् । अपाङ्गदृष्टौ । कटायन न० कटस्य तृणासनस्यायनमुत्पत्तिस्थानम् । वीरणमूले ! कटाह पृ० ब्राहन्ति चाह- महिषथियौ, तंलादेः पाक साधनपात्र े, खर्परे, नरके च । कटि (टी) खो० कट-इन् । श्रोपिदेशे ( का काल ) | हृदिकारान्तत्वात् वा ङीष् । [वम्मणि । कटि कटिंच न० कटिं बायते स - क । काञ्चनाम्, कटिवस्त्रे, कटिल पु० कट-छ। कारवेल्ल (करेला) | कटिसूत्र न० कटौ पार्थ सत्र शाक | कटिधार्थे कार्पासंरचिते धातुभये वा स्वत्ले (घुनसी गोट) | [ो धार्यते । कटीतल पु० कन्यां तलमास्पदमस्य । वक्रखड्गे यतोऽसौ कटिदेश कटोर पु० कट - ईरन् । जघने, कन्दरे, च । कव्यां न० । संज्ञायां " कन् मितम् । तद्दति, तोच्णे, मारिणि च वि० । कटु म० कट-ए । दूषणे, दुष्टकायें, रसभेदे (काल) तइति वि० । चम्पके, चोनकर्पूरे, पटोले, कटुकीसतायाञ्च स्त्री० वा ङीप् । 2 ० कटु खार्थे संज्ञायां वा कन् । पटोले, सुगन्धितणे, अर्क - (बाकन्द) कुटजटच, ( कुरची) राजसर्षपे, (राइर्सा) वच For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy