________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२५८
.
बर्ष त्वात् मेघे पु० । मत्यभेदे ली. टाम् । कन्नलरोचक पु० न० कज्जल रोचति रुच-णि-अन् । दीपा.. धारे (पिल सुच) • इति वजभाषायां प्रसिद्ध । कञ्चिका स्त्री. कचि एव ल । वंशशाखायाम् (कच्ची) । कञ्चक पु० कचि-उकन् । योधाः चोलाक्षतौ सन्नाहे सौहवर्मणि, . निर्मोके (खोलम) स्त्रीणां चूनिकायां वस्त्र च । कचुकिन् पु० कञ्चक+इनि | राज्ञामनः पुराधिकारिणि हारपाके,
स जारे, यो, चणके च । श्रावसकवचे वि. कञ्चलिका स्त्रो० कच-उल गौरा, डोष स्वार्थे वन हस्खे टाम् । ____ स्त्रोणां कूर्पासबस्ने (कांचनी) कनभावे | कञ्चुलीत्यप्यत्र । कञ्ज पु. कनित्यव्यय जलादिवाचि तस्मिन् जले मूर्भि वा जायते
नन-ड । पद्म, केये, कारण जले क्षिप्तवीजजातत्वात् चतरा. मने च । कनक पु. कनः केशव कामति के-क । (मयना) पक्षिभेदे तस्य
कणवर्णन केयतल्यत्वात् । कनार ४० के जल जारयति जु-ऋण। सूर्य, ब्रह्माणि च ।
उदरे न० । अचि । कञ्जरोऽन्यत्र । कट गतौ वादि• पर० सक० सेट् । कटति अकटीर अकाटी ... कट गतौ बा० दित् पर० स० सेट् । कण्ट-अपण्टीत् । . कट गतौ मा० पर० सक० सेट् । कटति अक्टोत् अकाटीत कट्टः । कट हतौ वर्षणे च भ्वादि० पर० सक० सेट् । कटति अकटीत् । कट ७० कट-अच कर्मणि घ वा । हस्तिगण्ड स्थले, कटिपार्श्व, नहा'
दिरचिते यासने (मातुर) (दड़मा) । अतिशये, काले, हणे,
शवे, शवरथे, अोषधौ, श्मशाने च । क्रियाकारके लि। कटम्बरा स्त्री० कट कृणोति कट+-खच् मुम् च । (कटकी)
कटुरोहिण्याम् । कटुंबरायन । .. कटक अस्त्री० कट-चुन् । मेखलाख्ये पर्वतमध्यभागे, बाभूषणे . बलये, इलिदन्तमण्डले, चक्र, सामुद्र लवण, राजधान्याम्,
For Private And Personal Use Only