________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २५८
कच पु० कच-बच् । कोगे, इसतिपुरे, शुष्कत्रणे, मेधे च ।
हस्तिन्या स्त्री० । भावे घ | बन्ध शोभायाश्च । कचाचित त्रिकच आषितो विकोणी यस्य । विकीर्ण के थे। “क... चाचितौ विनम्" इति भारविः । कचामोदन० कचमामोदयति धा+मुद-णिच् अन् । (बाला) इति ख्याते. गन्धद्रव्य।
[पत्रिका दृछ । कच खी• कच-उ। स्वनामख्याते (हरिद्रा मानक कचुरिति) नवकचर निकुत्सित चरति कु-चर-अच् कदादेशः । मलिने । तकन०। कञ्चित् अव्य. काम्यते इति कम् चीयते निश्चीयते अर्थो यसात्
कम्+चि-किम् एषो० मस्य दः । खाभिलषितज्ञापनाय कृते प्रश्रे,
हर्ष, मङ्गले च । कच्छ लि. कच-बन्धे-छ, केन जलेन छुपाति दीप्यते छ-ड वा ।
जलप्राचे देशे। तटे, पुनागढ़ मे, नौ काले च पु० । परिधा
नाञ्चले, (काका) वाराद्याम, चीरिकायाश्च (झिल्ली) स्त्री०। कच्छप ए० कळ पिवति पा-क | कूर्म । स्त्रियां जातिवात् डीप । . .. मल्लयुद्धबचभेदे च । कच्छरुहा स्त्रो० कच्छ जलप्रायदेशे रोहति रह-क। दूायाम | कक्कर लि० ककूरस्थातिर हखश्च । कच्छरोगयति । कुत्सित कु
रति कु+कुर-क कदादेश । परस्त्रीमामिमि । पुंचल्या स्त्री०। कच्छ स्त्री० कच दीक्षि थति छो-कू । कण्ड कारके रोगभेटे । कच्छनी स्त्री०कहन्ति इन-टक टित्त्वात् डीप । पटोललतायाम् । कच्छरा स्त्री० क राति ददाति रा-क। भूकशिम्बग्राम् (बाल
अमी) शबाम, गन्धशचा। कच्छोटिया स्त्री० बाच्छया उटिका वेष्टन वट धात्वर्थनि वञ्
सम्प्रसारण। काटने। अर्थ वाद्यपि स्त्रीत्वात् टाए - कच्छवेष्टनयुक्तायां शाचाम् ।... . कल रोहे (सौत्रः) इदित् पर० बक० सेट । कञ्जति अकजीत् । . कज्जल न. कुत्सितमोषहा जल नेलस यात्. कोः कदु । अझने ।
For Private And Personal Use Only