________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
•
[ 32 ]
अङ्गारक पु० अङ्गार+खार्थे क | रक्ता त्वात् मङ्गलग्रहे कुरण्टक - हव े, भीमराज इति ख्याते भृङ्गराजटचे च । अल्पार्थे कु । स्फुलिङ्ग इति विख्याते - श्रृङ्गारन द्रां ।
अङ्गारक न० तैलमङ्गारक नाम सर्वज्वरविनाशनमिति वैद्यकपरिमा षिते तैलविशेषे ।
अङ्गारकमणि अस्ती अङ्गारकस्य मणिः ६० | प्रबाले तस्य मङ्गलग्रहस्वामिकत्वस्य ज्योतिषे प्रसिद्धिः ।
अङ्गारधानिका स्त्री० अङ्गाराणि धीयन्त े ऽस्याम् अङ्गार-धा आधारे ल्युट् टित्वात् ङीप् ततः स्वार्थे ऋप् टाप् । अङ्गाराधारे (आटा) इति (धुनची) इति च प्रसिद्ध पात्रभेदे | अङ्गारपरिपाचित न० अङ्गारे (ज्वलदग्निव्याप्त काष्ठखण्ड) परिपा
च्यते परि-पच स्वार्थे णिच्क्त । कावा इति प्रसिद्ध - पक्कमांसादौ अङ्गारपुष्प पु० श्रृङ्गारमिव लोहितवर्णं पुष्प ं यस्य ब० । जिँयापुति, इति ख्याते इङ्गदीवृच े ।
अङ्गारमञ्जरी स्त्री अङ्गारभित्र रक्तवर्णा मञ्जरी यस्याः ब० समासान्तकबभावाद्दुखत्वे संज्ञात्वात् । रक्तवर्णे - ( करम्चा ) इति ख्याते करञ्जते ।
-
अङ्गारवती स्त्री अङ्गारमिव रक्तफलत्वात् रक्ता वल्ली क० । रक्तवर्ष - फलवत्यां कु च इति प्रसिद्धायाम्, -गुञ्जालतायां करञ्जवृक्षं च । अङ्गारशकटी स्त्री शक्नोति वोढुं शकटम्, अल्प शकट ं, शकटी, घव्यादिवत् अल्पार्थे ङीप् अङ्गारस्य शकटी ६त० | ( श्राङ्टा) धुनाचीति च प्रसिद्ध अङ्गाराधारे पात्रभेदे |
Acharya Shri Kailassagarsuri Gyanmandir
अङ्गारि स्त्री अङ्गार+मत्वर्थे ठन् पृषोदरादित्वात् कलोपः | अङ्गाराः चाहे आङ्टा इति प्रसिद्ध पात्रविशेषे !
अङ्गारिका स्त्री अङ्गार विद्यतेऽस्याः अङ्गार+मत्वर्थे ठन् टाप् । आङ्टा इति ख्याते अङ्गारपाले | [पाले | अङ्गारवति त्रि० । अङ्गारिणी स्त्री अङ्गार+हूनि | अङ्गारधानिकायां (आङ्ढा) इति ख्यातें अङ्गारित पु० अङ्गारमिवाचरतीति अङ्गार + किषु ततः कर्त्तरि ता
For Private And Personal Use Only