SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२५२ । " चौचित्य न० उचितस्य भावः व्यज । उचितस्य भावे न्याथत्वे । औडुम्बर पु० चतुईशत यमेषु मध्ये ममभेदे, कुष्ठरोगभेदे च । श्रौरका प्र० उत्कण्डामा भावः ब्राह्म० बञ् । उत्कण्ठायाम् । श्रौत्तानपादि पु० उत्तानपादस्य टपभेदस्यापत्यम् इञ् ऐहिकभोग - साधनकर्मान्त ज्योतिर्भवे निश्चलतया तारका रूपेण स्थिते केस-1 औत्सर्गिक त्रि०उसमें सामान्यविधिमर्हति ठञ् | सामान्यविधियोग्ये । श्रत्वक्य ● उत्सुकस्य भावः ष्यञ् । उत्कण्ठायाम् “श्रौत्सुक्य ेन व्रतत्वदेशि रत्नावली” । औदनिक वि० चोदनः शिल्पमस्य ठञ् । रूपकारे । औदरिक वि० उदरे प्रसितः ठक् । च्याद्यने, (पेटुक) उदरमाल - पुरणापेचके । 1 औदखित न० उदश्विति श्रई जलमथिते तक्र े संस्कृतम् अण्_ ! उदश्वित्संखते द्रव्ये । तत्रार्थे ठकि यदश्विकमप्यत्र | औदार्य उदारख भायः गुणावचनत्वात् ष्यञ् । उदारतायाम् । औदासीन्य न० उदासीनस्य भावः ष्यञ् । शुभाशुभयोरुपेक्षायाम् ताटा । श्रीदास्य न० उदास्ते उद्+वास–अच् भावार्थे ष्यञ । वागन्तायाम् मनोयोगविरहे । वैराग्य हालक म० " प्रायो वलमीकमध्यस्थाः कपिलाः स्वल्पकोटका कुर्वन्ति कपिल ं खल्प ं तत् खादाहालक मधु इत्युक्त े मध्नि । औद्भिद ० "उद्भिदं पांशुलवणं यज्जात भूमितः स्वयम्” इत्युक्त े धारया स्रवेत् । पांशुलवणे, “विदर्थं भूमिं निम्नां यत् महत्या तसोयमजिद नाम” इत्युक्तलचणे जले च । जन–ड उद्भिज्ज ं ततः स्वार्थेऽण् श्रङ्गिज्जमध्यत्र । उद्भिद्य जायते For Private And Personal Use Only श्राहिक ० वाहकाले लब्धं ठञ । विवाहकाले लब्बधनादौ । "मौाहिकचैव " इति स्मृतिः औपचारिक पु०उपचार एवं विनयादित्वात् स्वार्थे ठक् । उपचारार्थे |
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy