SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ २५ ] औपनिषद पु० उपनिषत्स्वेव केद्यः काम् । वेदान्तमात्वमेधे परमामजि “त' त्वौपनिषद् पुरुषम्” इति श्रुतिः । औपनौविक लिनोविसमीपे व्याष्टत ं ठक् । नौविसमीपे व्याटुले । “श्रीपनी विकमरुन्ध किल्ल स्त्री” इति माघः | " औपम्य म० उपमेव चतुर्वर्णा० स्वार्थ घ्यत्र । साहस्य । ५ श्रौपयिक ति० उप + काय घञ उपायस्तेन लब्धः ठक् हस्वश्च । उपायलब्ध, युक्त न्यायागतवस्तुनि च । [रोगभेदे ॥ श्रपसर्गिक पु० उपसर्गेण निष्पादितः ठञ । वातादिसन्निपातजाते औरभ्र न० उरभ्रस्य मेषस्वेदम् ऋण । मेवादिलोमजाते कम्बले । चौरभ्रक न० उरभ्राणां समूहः वुञ । मेषसमूहे । औरस ५० उरमा निर्मितः ग्रण । " सवर्णायां संस्कृतायां स्वयमुत्पादयेत्तयम् । ब्रस त विजानीयादित्य ुक्तलचण े पुत्र े । ईदेहिक तिज देहः प्रतदेहः तत्र भव तम देयं वा श्राजादि ठक् । म्टतदिनमारभ्य सपिण्डीकरणान्त क्रियमाणे जलदानवाह्नादिलक्षणे कर्म कलापे । अनुशतादित्वात् द्विपदटडौ औईदेहिकमप्यत्र । Acharya Shri Kailassagarsuri Gyanmandir और्ष ५० उईस्यापत्यम् ग्रण | वाडवानले तस्योर्वमुनिजातत्वात् तत् - स्थानञ्च भूगोल य दक्षिणसीमायाम् । उया भवः । पांशुलवण े । औलूक न० ऊलूकानां समूहः व्यण । पेचकसमूहे | लूका ५० वैशेषिकदर्शनकार केश यादमुनौ तछास्त्रवेत्तरि च । औशनस न० उशनसा शुक्रेण प्रोक्तम् ऋण । शुक्रप्रोक्त उपपुराणादौ दण्डप्रणयनरूपे शास्त्र े च । औशोर न० वश - ईरन् किञ्च ततः प्रज्ञाद्यण् | समुदितयोः शय्या पीठयोः । श्रौषध न० योषवी भवः अण | रोगनाशके व्योषधिभवे द्रव्य े, रोगहारके द्रव्यमाले । २२ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy