________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २५१ ] बोदनी स्त्री० कोदन इवाचरति श्रोदन+किए-तत: अच् नौरा
डोष । (वेलेचा) बलायाम् ।.. ओम् अन्य० अष-मन् तस्यातोलोप: गुणः । प्रणये, बारम्भ, स्त्री.
कारे, प्रोमितानवतोऽथेति माघः | अनुमती, चपासतौ, अस्त्री
कारे, मङ्गले, राम, ये, बाणि च । ओल पु० श्रा-उनत्ति या+उन्द-क मनोपे पृषो दस्य लत्वम् । भूरो
(ोल) इति ख्याते कन्दे । था। वि। । : प्रोलज छेपे दित् भ्वा० पर० सक० सेट् | मोलमति यौलमीत् ।
ओलड क्षेपे या चरा० उम० पच्छे स्वादि० पर० स० मेट् । यो. ___ लडयति ते छोलडति छोलिलडत् त औलडीत् । श्रीष पु० उप-धञ् । दाहे। ओषण पु० उघ-ल्यु । कटुरसे (झाल) इति ख्याते रसभे दे । ओषधि स्त्री० घोषो दायो धीयतेऽत्र । अोष+धा-कि जातिविध.
यत्वात् स्त्रीत्व वा डीप घोषधी च | फल पाकान्ने ब्रीहियवादी। ओषधिप्रस्थ पु० न० । ओषधिप्रधानः प्रस्थः शाक० । हिमालयपुरे । ओषधिपति पु. ६० । चन्द्रे । योषधोशोऽयमा ओष्ठ पु० उष्यते उष्णायारेण उष-कर्मणि ठन् । (ठोठ) दशनच्छ दे । ओष्ठ पुष्य पु० अोठोपमान पुष्य यस्य । बन्धूकक्ष। ओठी स्त्रो० अोष्ठ इयाचरति प्रोष्ठ+कि ततः अक्ष गौरा० डीष ।
विम्बफलनामके (तेलाकुचा) हो । विम्बिकातायाम् । ओठोपमफला स्त्री. खोट उपमीयतेऽनेन बोडोपम फल यस्याः ।
औ औक्ष न० उक्षणां वृषाणां समूहः यण टिलोपः वृषसमूहे । तुज ।
औक्षकमप्यत्र । औख्य वि० उखायां पकम् ष्यत्र । स्थालीपक मांगादौ । औचिती स्त्री० उचितस्य भावः ष्यत्र । स्त्रीत्वपचे पित्त्वात् डीए ... यचोपः न्याय्यत्वे सत्यत्व च।
For Private And Personal Use Only