________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२५]
भोकोदनी सी बोक पात्रयः भूरूपम् अदन भच्यं ययाः ।
(उकुख) केशकोट । मोख शोषण, भूषणे, निवारणे चमकामामय अभ्या०पर० सेट् । . ओखति छौसीत् ।
इतनत्ये च । ओघ . उच-धम् पृषो. ध । समूहे, अलवेगे, परम्परा मोहार बव-मनु तखाकारलोपः, अट् गुण; चोम् ततः ख
5पे कार | प्रेथवे । अोज बले अद चुरा० उम० अ० मैट् । अोजय सिको बौजिजत् त ! ओजस् म० उल-असन् बलोपे गुण: । दीप्तो अवष्टम्भ, प्राणवले,
प्रकाये, सामर्थ, ज्योतिषोत प्रथमस्तीयादौ विधमरायौ, शस्खा.
दिकौशने, धावतेजसि, जानेन्द्रियाणां पाटवे, काव्यगुणमे दे, गौड...रीत्याम्, वैद्यकोमो “धमरैः फलपुष्पेभ्यो यथा सम्भियते मधु ।
तहदोजः गरीरेन्यो धातः सम्भियते नृणाम्” इति सचणे
धातरमपोषके पस्तुभेदे च | अच् । योजशब्दोऽप्यत्र । ओजिष्ठ वि० अतिश्येनोजस्वी योजस्विन इछन् मतोलृक् । अति
तेजखिमि भारतमे च । ओडिका स्त्री० उ-ड तस्य नेत्वम् गौरा० डीखार्थे क हस।
उड़िधान) नीवारे। ओडी स्त्री. उ-छ तय नेयम् गौरा० डीप । (उड़ीधान) नीबारे । प्रोड पु० २० ग्रा+ईषत् उनत्ति उन्द-रक दस्य डः। जवापुर।
ओड़पुष्प पु० रोड पुष्पमस्य । नवाच । प्रोण अपसारण भ्वा० पर० सक० सेट । को गति बाणीत् । श्रोत त्रि. का+वेज-त। अन्नाप्नौ "श्रोतञ्च प्रोतञ्चति"
सुतिः। पट दीर्घतन्नौ च ।। श्रोतु वि० यत्र-तन् जठ गुण: । विड़ाले ।। श्रोदन पु• उन्द-युच् मनोपो गुणश्च । भक्त विवाद । पोदनपाकी स्त्री० छोदनस्य पाक पाको यस्याः डीघ् । नील
झिण्टिकायाम् श्रोधिभ दे च ।
For Private And Personal Use Only