SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २४८ ] २० । स्त्रियां डीए । “ऐन्ट्री तमनरेगरम्” रति दुर्मादेवता घेण । इन्द्रदेवताके त्रि०। प्राच्या दिशि स्वी० ।' एन्द्रजालिक लि. इन्द्रजालेन चरति । मायाकारके । (वानिकर) । एन्द्रि पु० रन्द्रस्यापत्यम् । इन्द्र पुर्व, जयन्ते, अर्जुने, सुपी' क्वामरे, काके च । ऐन्द्रियक त्रिइन्द्रिोण प्रकाय वुअरन्द्रियजन्यप्रायनेच प्रकाये । एर १० रा अन्न तहिकारः । अनमये अद्यालोकसभरसि च । ऐरावण पु० रा सरा वममुदकं यत पूर्वपदादिति पत्वम् तब भवः अण् । इन्द्रगजे ऐरावते ।। ऐरावत पु० रा जलानि सन्यख परा+मतम् मय व दरावान् समुद्रतत्र भव: प्राण । समुद्राते रन्द्रगज।। ऐरावती स्त्री. राः सन्त्यस्य मतप् मख व रावान् तब समुद्रः भवा रण। विप्रति । ऐरिण न० परिणे अपरै भवः । लवप दे। (पान) । ऐरेय न• इरा अचम् तत भवः ढक् । अनभवे मद्य। ऐल पु० ईलायाः अपत्यम् । बधपुत्र पुरूरयोमामक पतो। ऐलविल पु. दूलविलाया अपत्यम् अण । कुकरे । ऐशानी स्त्री० ईशानो देवताऽस्याः । उत्तरपूर्वदिशि। एखये न. रेश्वरस्य भावः । अणिमाद्यष्टविधविमतिभेदे । ऐषमस् भव्य० बरिमन् वत्सर नि । वर्त मानवमरे । ऐहलौकिक वि०१६ लोक भव: ठञ् विपदष्टषि: । हलोवजाते। ऐहिक विरह भवः काला । इहलोकभवे ग्टहीतशरीरस म्बन्धिनि सक्चन्दनादिसुखानुभवादौ च । प्रो ओक पु० उच-क नि• चस्य कः पक्षिणि वृषले च । ओकस्म० उच-अन् न्याहादित्वात् कृत्वम् । सके आश्रयमाने च। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy