________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८1
धनकामनायां सी० । ल्युट् । वर्मकारादीनां सुलासाधने म०॥ विस्फोटभेदके अस्त्रभेदे स्त्री० डीम् । स्वार्थे कन् । एषणिकाप्यत्र ।
ऐकागारिक fee एसमसहायमगार प्रयोजनमस्य । चौरे । ऐकाम वि० एकाप+खाण । एकायचित्त अनन्यासकचित्ते । एकाल्य 4. एक चारमा खरूप' यस्य तस्य भावः व्यज । ऐक्ये
एकस्वरूपत्वे । ऐकान्तिक ति० एकान्न व्यामोति ठञ् । अव्यभिचारिणि, अयाय ___ भाविनि । स्त्रियां डीए । ऐकान्नि की हरेभक्तिरुत्पातायैव क
ल्यते इति पुराणम् । 'ऐ काहिक ति. एकाहे भव: कालात् उ । एकदिननिष्यने ।
एकाहमतीत्य भवः । एकाहानन्तर जायमाने ज्वरे दिने दिने एकसमये जायमाने ज्वरे च पु० । ऐकाहिक ज्वर हनि तस्य
मामासुकीर्तनमिति ज्वरनाशकमन्त्रः । एक्य म० एकस्य भावः एक+यज । अभेदे एकरूपतायाम् । ऐक्षव वि. रक्षोविकारः -अण् । इनुविकारे गुड़ादौ । “ऐ
क्षव गुड़वर्जितम्" इति स्मृतिः। ऐसाक पु० इच्चाकोर्गोवापत्यम् अण नि० सूर्यवंबर पे । ए जद म• राद्याः फलम् फले लाण तस्य न लुक् इदी वृक्षफले । एण त्रि० एणय कृष्णमृगस्यैदम् अण । कृष्णमगचर्मादौ । ऐपय वि० एण्या इदम् ढक । कृष्णगीचादौ । एतिह्य न. रति ह पारम्पर्योपदेश अनिर्दिष्टप्रवन कोपदेश इनि
यावत् स्वार्थे ध्यत्र । पारम्पर्योपदेश। यथाव वटे यक्षः प्रतिवमतीत्यादि परम्परापदेशमात्रम् । . . तु केमाप्येतदुपसभ्य कथितम् ।
[सोमराज्याम् खी० डीम् । एन्दव म० इन्दुर्देवताऽस्य । सृगशिरोमक्ष चन्द्रसम्बन्धिनि त्रि० । ऐन्द्र विक इन्द्रस्वेदम् इन्द्र+अण, शक्रसम्बन्धिनि । ज्वेता नचले
For Private And Personal Use Only