________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२४७
एणतिलक पु० एणतिलकमिव चि यथ। बगा चन्द्र। एत त्रि. पु. इण् तन् । कबूरवणे । बहति लि. 1 मियामेनी च । एतद् लि• रण-अदि तक च । परोपर्तिमि बुधिस्य । एध ही भ्वा० ग्राम अक० सेट् । एधते ऐधिष्ट । एध पु. इध्यतेऽम्मिरमेन इन्ध-करणे पञ् नि० नलोप गुचौका एवम् न० दध्यतेऽग्निरनेन इन्ध असि मि० नलोप गुणौ । का एधित त्रि. एच- । नियुक्त “मधुसमजिसमेधिम" इति माधः । एनस् म० इण-असुन उट् च | पामे, अपराधे च । एरका स्त्रीकरण-रक । निन्विाटणभेदे ।। एरण्ड पु० रियति वायुम् मल या इर-बण्डा मि० गुणेच । वृक्ष:
भेदे ( एरडी) । (मेरण्डा )। एरण्डपत्रिका स्त्री० एरण्ड्स्य पवमिष पसमया: बसंज्ञायाँ
कन् अत एवम् । दन्तीरा। एला स्त्री० एल -अन् । एलालतायाम् (एवाची) । एलापर्णी स्त्री० एलायाः पर्णमिव पर्समस्या । रामायाम् । ( काटा ग्रामरल )।
[मन्नद्रव्य दे। ए(स)लावालुक न०एलेव वलते बल-उण् संज्ञायां कन् । वा हसः । एव अव्य इण्-वन् । साढश्य अनियोगे, अबधारण, पारनियोगे, विनियहे, परिमवे ईषदथै च । विशेष्यमङ्गत: अन्धयोगव्यव;
दे । यथा पार्थ एव धनुरः इत्यादौ पार्थान्यपदार्थे प्रशस्तधईरलम् व्यवविद्यते। विशेषणात: बोमबछ दे, यथा शाः पाण्डर एनेबादौ शो पाएहरवायोको अविद्यते । क्रियामङ्गलः अत्यन्नायोगव्यवच्छेदे यथा नील परोन भवत्ये वे:
त्यादौ सरोजे नीलवात्यन्तायोगो व्यवद्यिते । मनरि लि. । एवम् भव्य रण-वह। मादण्य, स्वंप्रकारे, “एवंपादिनि देवर्षा
विति" कुमारः अवधारणे, स्वीकारे, प्रच। एष गतौ वा यात्म सक सेट् । एमते ऐघिष्ट । एषण पु एष-ख । चौहमये वाए। युच । इच्छाया उनलोके
For Private And Personal Use Only