________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
t३४६]
कायम वि. एकमवम विषयो बस। विषयान्तरव्याहतचित्त
एमायमरख । कर्म० एकस्थाने । एकायनगत लि. एकायनमेकविषय मनोहारा गतः । एकापचित्त । एकावली स्त्री० एकाधियीया आपलो माला मणिश्रेणी । (एकमर)
कारभे, अर्थालङ्कारभेदे च । एकाचक लि. एक बायो यस्य । अनन्यगति के । एकाष्ठील पु. एकमस्थि का सच ल्य लाति ला क षत्व' दीर्घश्च । बकरच पाठायां स्त्री० ।
. [एकदिने । एकाह पु० एकमहः हिगुल सच । चाहाना! युपीति पुस्ताम् । एकाहगम लि. एका हेम गम्यते गम-घा । एकाहपथ्ये देश । एकाहार पु० एकचिन दिइसे एक आहारो भोजनम् । एकदिन___ कृत्येकवारभोजने | ब० तइति लि । एकीभाव पु बनेकस्य एकस्य भाषः एक 'चि-भू-उप० पञ् । एकत्ये। एकौय लि. एका-छ । एकपचभने, एकसम्बन्धिनि च । एकोद्दिष्ट न. एक उद्दिष्टो बन । एकोहे शेन विहिते बाई “एक
मुद्दिश्य यच्छाइमेकोद्दिष्टं तदुच्यते" इति स्मतिः । तच्च प्रतत्राई
सत्त स्यविधिक साम्बारिक श्रामिति । एज कम्पने भ्वादि० आत्म० अ० सेट् । एजते ऐजिष्ट । राज दीप्तौ वादि पर• सक० सेट् । एजति ऐजीत् । एठ बाधने स्वादि. याम• सक० सेट् । एठते ऐठिष्ट । एड पु० इल-खने अन् डस्य ल: मेधे । बधिरे वि० । एडक पु० पूल-एव ल डस्य लः वच्छागले, पृथुष्टले मेघे मेघमाल . च जातित्वात् स्त्रीत्व अजादित्वात् टाप एडका । एडगज पु. एडो भेषो गजी मक्षववादस्य। दद्रुने (दादमईन) एडमूक विश्वतिरहित एडोबधिरचासौ मूकः । पाककृतिशतिरहिते। एड(डूक न. -(च):डक नि० गुपः | हिंसायाम् | अन्न___ यस्तास्थियुको कुछ, भित्तो एक पुरए तख नेयम् । कृष्णवण करगे। खियाम एगी।
For Private And Personal Use Only