________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २४५ ]
तरी गौरः शरभवमी तथा । एते चकफात्तषु पशुषु । [यषाः षदः घटी इस घटौ । एकशेष पु° एकः शेषो यम । व्याकरणप्रसिद्ध इन्दुस्थानीये वृत्तिभेदे । एकश्रुति स्त्री० एका अभिया: उदात्तादिवन्या श्रुतिरुच्चारणम् ।
प्रातिशाख्य प्रसिद्ध उदात्ताजुदासवरितानामविभागेनोच्चारण े । एकस aoraन् सर्गो निश्चयो यथ । अनन्यमनसि एकाग्रचित्त । एकहायनौ खी० एकोन्हायनो वयोमान यंस्था ङीप् । एकवर्षवयकायां गवि ।
एकाकिन् त्रि० एक+बाकिन् । कासहाये 1 :
·
एकाच पु० एकमति यस्य षच् समा० । काके । काये वि० । एकाग्र बि० एकमय विषयो यस्य । विषयान्तरव्यावृत्त्या एकमात्र ममस्के विक्षेपरहितज्ञाने च । खार्थे ष्वत्र ऐकायामप्यत्र । एकादश लि० एकादशन् + पूरण े डट् । एकादशानां पूरणीभूते । एकादशन् त्रि० एकश्च दश च यात्वम् । एकाधिकदशसंख्यायुक्त | एकादशद्दार न० एकादश द्वाराणि यत्र । शरीराख्य पुरे तत्र हि मासिकाश्रोत्रनेत्राणां इयं इयमिति षट् सुखस्थानि, मुखमेकम्,
नाभ्या मह- काध: स्थानि
वीखि,
ब्रह्मरन्ध्रञ्चैकमित्यमेकादश
द्वाराणि सन्नि ।
एकादशानां
पूरणी । उभयपच्चीय प्रतिपदायत्र हि हरिवासरव्रतम् ।
एकादशी स्त्री० दितः एकादपूरण्यां तिथौ । एकाविंशति स्त्री० एकेन न विंशति एक+मञ् व्यादृक् । एकोमविंशतिसंख्यायां तद्युक्त े च । एवमेकाद्रत्रि शदादयः । एकान्त वि० एकः छान्नो निश्चयो यत्न । अत्यन्त े ।
एकान्ततस् व्य० एकान्त+तसिल् । श्रव्यभिचारिणि । एकान्न वि० एककालमेवाच भच्यं यत्न । एकभक्त मते 1.. एकान्नविंशति स्त्री० एकेन न विंशतिः । एक+म-यादु दस्य वान | एकोनविंशति संख्यायां तद्युक्त च । एवमेकान्नति शदादयः ॥ एकान्हा जी० एकः बन्दो वयोमान' यस्याः । एकहायन्यां गवि ।
•
For Private And Personal Use Only