________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
... [२४४ ]
तस्य लुक । एकभारवाहके मवादौ ।
गवादौ । एकधुरावह लि. एकधुरां बहतीति बह-अच् । एकभारवाहके एकधुरीण वि० एकधुर वडवीति छ । एकभारवाहके गकादौ । . एकपक्ष लि. एका पक्षो यस । सहाये । एकपत्नी सी. एक समानः बन्यो वा पतिर्यस्खाः डीप् तुक
च । सपत्यां पतिबताया । यो धर्मएकपनीनामिति मतः । एकपद ल. एक पद पदगतियोग्यकालो यान । एकपदगतियोग्य.
काले तत्काले । कर्म । एकस्मिन् पदे । मिति स एकपदे रत माधः । ...
[पनि पथि । एकपदी स्त्री० एकः पादोऽस्याम् | स्वाङ्गत्वात् डोष पनाषः । एकपदे अथः एक+पद के । समादित्य थे कथमेकपदे निरा
गमम्" इति कुमारः। .. एकपिङ्ग . एक नेत्र पिङ्गमय । कुवेरे स हि सासूयं गौरी
निरीच्य तछापात् नष्टनेलो जातः पुनः शिवप्रसादात् तचक्षुषः
पिङ्गलत्व जातमिति पुराणकथा । एकपिङ्गालोऽप्यन। .. एकभक्तवत पु० न० "दिनाईसमयेऽतीते भज्यते नियमेन यत् । .. एक भन्नामिति प्रोन रात्रौ तब कदाचन इत्युको ब्रतभेदे । एकयशिका स्त्री० एका यष्टिरियावली यस्याः ब० कम् । (एकनर)
एकापतीहारभेदे । एकराज पु० एको राजते किम् । सार्वभौमे । एकवचन न० बच-ल्युट् इत० । व्याकरणोत एकसंख्यावाचके : खादौ तिङादौ च । एकवर्षिका स्त्री० एको वर्षों क्यः कालो यस्याः । एकहायन्यां गवि । एकविंशति स्त्री० एकाधिका विंशतिः । एकाधिकविंशतिसंख्यायां
तइति च । एफलिपदादयश्चैवम् । एकवीर पु० एको वीरः कर्म० । महावीरे अतिवीरे वृक्षभेदे च । . एकशफ पु० एकः सफोऽख । एकछुरयुक्त'घु खरादिषु “खरोऽश्वोऽ
For Private And Personal Use Only