________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २४३
एकचक्र'. एक चक्र यत्व | हरिग्टहे। सूर्यरथे पु. पुरीभेटे
स्त्री० यस वकासुरवधार्थ पाण्डवाः स्थिताः । एकचर वि० एकः सन् चरति पचाद्यच् । एकाकिचारिणि सदिौ । एकचा स्त्रो० एकस्य चा घर, क्यय । असहायगमने । एकजाति पु० एका जातिर्जननं यस्य । भूटे। एकजन्माप्यान । एकजातीय वि० एकः प्रकारो विधा यस्य प्रकारार्थे जातीयर् ।
तल्यप्रकारा। [मिन् । यथा भवतामेकतमः साधुः । एकतम वि० एकडतमच । बइमां मध्ये जायादिनिर्निर्थ एकएकतर वि० एक+डतरच् । योर्मध्ये जात्यादिभिनिर्धार्थे एकनिन् ।
यथा, भवतोरेकतरः साधुः । एकतान लि. एक नामयति चु० तन-मायाम् अण। समन्य
चित्तवृत्तौ एकविषयासक्नचित्ते तहतचित्ते च । 'एकताल पु० एकः समस्तालोमान यल । समन्धितलये, विद : रहिते च नृत्य गीतादौ । .. एकत्र अ० एक+वल । एकनिधियर्थे । . [च्यावर्त के च । एकत्व न० एक-त्व । ऐको, अमेदे, साम्य, सायुज्यसन्नौ, भेदएकण्डिन् पु० एकः केरल: शिखायज्ञोपवीतादिशून्यो दण्डोs
स्थासि । “यदा हृदाध्यवसित पर ब्रह्म सनातनम् । तदैक
दण्ड संम्टद्य सोपयोतां शिखां न्यजेदित्य नलक्षणे परिबाज के । एकदन्त पु० एको दन्तोऽस्य । गणेशे। एकदंष्ट्रोऽप्यन । एकदा का एक+जाये दा | एकस्मिन् काले इत्यथ । एकहक लि. एका हक यस्य । एकनेले 'काणे । कांके पु० ॥
एक सर्वमभिन्न पश्यति दृश-किम् । शिवे । एकदेश पु० कर्म० । अपयवे, प्रमीके । एकधा अव्य० एक+प्रकारे धाच । एकप्रकारे "एकधा बहुधा चैत्र
श्यते जलचन्द्रवत्" इति श्रुतिः । एकधुरा स्त्रो० एका धूः कर्म० अन् । एकभारे | तहहतोत्यर्थे ऽप
For Private And Personal Use Only