________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १८
अङ्गरक्षणी स्त्री अङ्ग रच्यतेऽनया अङ्ग-रक्ष-ल्युट हो । प्राङ्
राखा इति प्रसिद्दे वस्ते । अङ्गरक्षण कारके त्रि. । अङ्गराग पु० अङ्ग रज्यतेऽनेन अङ्ग-रन्ज-करण घब.। अगलेपने
कुङ्कुमादौ । भावे पनि । अङ्गस्य विलेपने । [अगदेशाधिपे करें । • अङ्गराज पु० अङ्गेषु तनामकदेशेषु राजते राज किम् ७त० ।
अङ्गव न० अङ्ग स्वावयवे वाति अन्तर्भवति अतिशोधणात् सञ्ज चिता.. . ङ्गमिव भवति अङ्ग- वा-ड ७०। शुष्कफले । अङ्गविकृति प०वि-क-किन अङ्गस्य विकृतिचालनादिर्यसात् ५ त ।
मृगीनाड़ा इति ख्याते अपस्माररोगे । ६त०। अङ्गस्य विकारे स्त्री, अङ्गविक्षेप पु. पि--क्षिप-धज अङ्गस्य विक्षपः चालन यत्र ब० ।
अङ्गुल्य दिविन्यासभेदेन शिविधे टत्ये । ६० । अङ्गस्य चाल --
नमाल । अङ्गवैकत न० विक्षतस्य भावः विकत+अग्ण अङ्गेन अङ्गचेष्टया वक्त
हृदयभावो ज्ञायते यत्र बहु । श्राकार इति ख्यातायाम्-हृद--
यगतभावावेदकचेष्टायाम् । ६० । अङ्गस्य विकारे न० । अङ्गस् पु० अन्ज असन् कुत्वञ्च । पक्षिणि इत्यु ज्वल दत्तः । अङ्गसंस्कार पु० अङ्ग संस्क्रियते ऽनेन अङ्ग-सम् क करणे घन ।
देहसंशोधनादिसंस्कारकारके स्नाने गोधूमचूर्णादिनाङ्गमर्दने च ! भावे घञ ६त । अङ्गस्य संस्कारे विलेपनादौ । अङ्ग संस्करोति
अङ्ग सम्-क-कर्तरि अण ईतका कुङ्क मादौ नि । अङ्गहार पु. अङ्ग हियते चाल्यतेऽत्र अङ्ग-हू अाधारे घञ ।
अङ्गुल्यादिविन्यासभेदेन त्रिविधे टत्ये । भावे घञ ६त ।
अङ्गस्य हरणमात्र । अङ्गाङ्गिभावः पु० अगस्य अङ्गिनश्च भावः । गौणमुख्यभावे । अगाधिम पु० अधि पा-क अङ्गा-अधिप ६त. । अङ्गन्देश पतौ कर्म ।
अत्र अङ्गाधिपतिरित्यपि । अङ्गार अस्त्री० अङ्ग-प्रारन् । अव दग्ध - अग्नि संक्रान्ते अग्निशून्य वा
आडार ई ति प्रसिद्दे-काष्ठखण्ड । मङ्गलग्रहे पु०। रक्तयो त्रि.
For Private And Personal Use Only