________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२३
ऋषभा स्त्री० कषम वाचरति भ+किप-अच् । पुमाकारायां
स्त्रियां, भूमिमग्राम, सितायाश्च । ऋषि पु०: करन किया । मन्नद्रष्टरि सुनौ, अनुष्यकर्म
सापकहवादाचार्य, गोलप्रवरप्रवर्त के सनौ च । ऋषियज्ञ पु. युद्देश्याको यनः । ब्रह्माया वेदाध्ययने । ऋष्टि स्त्री. ऋष-करणे निन् । उभयतो धारायुक्त खड्गे । ऋष्य पु० ष, क्यप । मगभेदे । ऋष्यगन्धा स्त्री० ष्यस्य गन्ध इव गन्धो यस्याः । वृद्धदारके वृक्ष । ऋष्यप्रोता स्त्री० फपिभिरपोका | शतावर्थ्याम्, अतिवसायाम्, शूक
शिम्बीहईच। ऋष्यमक पु० ऋष्यों म्हगो मूको यल | "ऋष्यमकस्लु पम्मायाः पुरतः
पुष्पितदुम" इति रामायणोने पर्वतभेदे । ऋषङ्ग पु० ऋष्यस्य मृगभेदस्य शृङ्गमिष शुङ्गमस्य । विभाण्ड कपुले
लोभपादराजकन्यायाः शान्तायाः पत्यौ ।
ऋ गतौ जहो० पर०सक० सेट् । बार्ति श्रारीत् । बार भारतः ।
ए अव्य० दूण-विच् । दयायां, स्मृतौ आमन्त्रणे, असबायां, आ
हाने च । विष्णौ पु० । एक लि. पूण-कन् । एकत्वरूपप्रथमसंख्यान्विते, केवले, मुख्ये, ___अन्या, सत्त्वे , अहितोये, समाने, अल्पे च ।। एकक कि एक+कन् । बसहाये । हमारके छाले च । एककार्य त्रि• एक कार्य प्रयोजनमय । एकरूपकार्य करे, परस्पर एकगुरु पु० एकोऽभिन्नो गुरुय॑स्य । समानाध्यापके सती।
For Private And Personal Use Only