SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २४९ भाषादिमासयुग्म स्तु प्रतवः पट क्रमादिमे इन्छ के कालभे दे। शोषितदर्शनयुक्त गर्मधारयकोचे सीणामवस्थाभ दे "ऋतुः स्वाभाविकः स्त्रीणां रालयः घोष मता: इति अनु। दोनो मासे च। अनन्य । ऋतुप्राप्त वि. कस्तद्योग्यः पुमादिः । प्राप्नोऽनेन, फलेपही ऋतुमती खी० कातु+ममप । रजस्खलाया स्त्रीपर्मियाम् । ऋतुराज पु० जना राजा देत० टच समा० । वसन्त कतौ । ऋतुत्ति पु. कालना हत्तिः पायेणावना यन । वत्सरे । ऋते अव्य० ऋत (सौमः) के । वमने विकार्ये । ऋत्विज् ऋतु-यज-किन् । याजके, 'अग्नप्राधेयं माकयज्ञानग्नि होमादिकान् मखान् | यः करोति तो बस स तस्सविगिहो. च्यते” इति मनून खानुष्ठ यदिकादिकर्मकरे। [च त्रि० । ऋड्स न० ऋध-त । पकाईतधान्य विज्ञान च । ससा सम्मान ऋद्धि स्त्री० कध-क्लिन् । वृद्धौ, देवभदे, बोधिभेदे च । ... ऋध नौ दिवा० खा. च पर० अक० सेट | मध्यति ऋनोति ____ ग्राभेत् आईत् । [उदा. पर० सेट । छफति अाफी ! ऋफ दाने हिंसायां निन्दायां युद्ध च सक' बाधायां अक० ऋभु पु० अरि खगै अदिता वा भवप्ति कर+भू-डु । देवे । । ऋभक्ष पु० कभयो देवाः क्षियन्ति बसन्यत्र हि+ड। खर्गे व इन्द्रे च । [भक्षाः अमुज्ञापौ। ऋभुक्षिन् पु० भुनः या वर्गोवाऽस्थाति दनि । रन्द्र सादौ ऋष गतौ वृदा पर० सक० सेट । कति अार्षीत् । ऋषभ पु० -भक । वृषभे, अोषधिमे दे, मुनिभेदे च । ऋषभ तर पु० ततः शषभः तत्त्वे एरन् । भारवहने मन्दशको वृषमे । जातित्वेन स्त्रियां ङीप वृधमतरी।। ऋषभध्वज पु० षभो ध्वजो यस्य । शिवे । वृषभध्वनोऽथन । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy