SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४.1 ऋशुलिनक। सरखे। खियां वा खीष रन्धी काज:। अए गवी तमा बाहक सेट । बाँति पणोति, पण ते - पाणी धार्षि। ऋण न०- वि० गत्वम् । अपर्य उत्तकर्णात् पुनर्देवत्व ना... अपगड्यः महीने पने, (चार) जले, दुर्ने, दुर्गभूमौ च । देवर्षिपिष्टगणोह शेम यथाक्रमं यज्ञवेदाध्ययमपुत्वोत्पादनरूपेऽवश्य कार्थे कत्ये काणमन्त्य भवेशीति रषुः । ऋणमत्कुण पु. इदम् रण मम देयमिति कुति अभ्युपगम्य शब्दायते पुण+असद कुण-क । नग्नके प्रतिभुवि (जामिन).। ऋणमार्गण मरण परकीयमणमालीयत्वे मार्गयति चुरा मग ल्य ट । प्रतिभवि। (मामिम)। ऋशमुक्ति स्त्री. सुच-किन ६५० । गणगोधने । ऋणादान न करणयादानम् । उत्तम नाधमर्णात् दत्तधनतल्य धमय सहद्धिकयहणे अष्टादशव्यवहारमध्ये व्यवहारभेदे । "Aषामाद्यमणादान" मित्यादि तिः । ऋणिन् पु० फण+मत्वींव रनि। वणयति अधम ऋणपत 'कणी न स्याद् यथापिता ति सतिः । ऋत गतौ (सौव:) पर सक सेट,। फतीयते प्रातयिष्ट अार्तिष्ट । कत न०-न। 'तमुशिलं जय"मित्य कः बाह्मणस्य उप जीष्यत्ती मोक्ष, जले, कर्मफले "तं पिबन्ता" विति श्रुतिः - सुप्रिये वाक्ये माना दिसत्वे च । दीप्ले, सो, पूजिते च त्रिका ऋतधामन् पु० त सत्य धाम यस्य । परमेश्वरे, विष्णौ च । ऋतम् अव्य. त-कमि | सत्यमित्यर्थे । वरतम्भरा खी० फातम् बिभर्ति कातम्+म-श्रेच । योगशास्त्र प्रसिद्धे 'विपासमूचे यथार्थ ज्ञानरूमे चित्तवृत्तिभेदे । ऋति सी. -किन् । गतौ सहयान निन्दायाश्च । कर्मणि - किन् । वर्मनि मङ्गले च । ऋतु पु• - किश्च । पिभिरः अध्यक्षमबो मीमो वर्षा परहिमः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy