SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri [२३८] जह पु. वह-धज वितर्क बागमाविरोपिमा तण बागमार्थव" संशवपूर्व मनिवारणेन, उत्तरपक्षबक्स्थापनेन निर्णवरूपे ,परीक्षण, अनन्वितार्थकविभक्तिलिङ्गत्यागपूर्वके ययोग्यविभागादिकल्पने, यथा पार्षष सौम्यास इति बहुवचनमन्तिमपि एबोद्दिष्ट अमन्धितत्वात् सौम्य रखे कवचनान्ततवा कसनम् पदान्तरेणाका पूरणे च । जहा स्त्रो. बह अ स्त्रीत्वात् टाप् । याहारे वामदायें च । ऋ ऋ गतौ षा०पर सक अमिट । कच्छति । भारत वार्षीत् । ऋ गतौ जुहोत्यादि पर०सक अनि । यति भारत् । ऋ हिंसायां भ्वा०पर०सक • अनिट । रणोति | आर्षीत् । ऋक्थ न० च्-थक् । धने खणे, सतिप्रसिई दायरूमे धने च । ऋक्ष पु० ऋष-स किश्च । भन्न के । नक्षत्र भेषादौ च पुन. । . ऋक्षगन्धा स्त्री० कक्षान् गन्धयति हिमस्ति गन्ध-अच् । राषि जागली महातायां, शीरविदार्याश्च । ऋक्षगिरि पु० कर्म । कुलाचसभेदे फाक्षनामके पर्वते । ऋक्षराज पु० चा राजा त० टच | जाम्वति, चन्द्र च । ऋक्षवत् पु० कक्षाः सन्त्यस्मिन् मतप मस्य. यः । नर्मदावीरस्य । पर्बतदे। . . .. .... . . ऋग्वेद पु कप्रधानो बेदः । देश्दैवाय खनामख्याते वेदभेदे । . ऋच तुतौ तदा०पर.सक सेट् । पचति आर्चीत् | .. ऋच स्त्री० च किम् । अर्थवन नियताक्षरपादयुते वेदांथे । ऋच्छ मोहे मूर्ती गभने च तदा पर०सक० अक० च | सेट । च्छति काकीत् । भान । ऋज गतौ अर्जने च वा यात्म सक० सेट । अर्जते. आर्जित अान्ज। . [मरकभेदे च । जोष न० जन-धन् किन। भजनपात्र' कटाहादौ । धने, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy