SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २३८ ] ऊर्द्धरितस् पु० ई न पतत् रेतो यस्य । महादेने, मनादौ - ब्रासिनि भीथे च । ऊङ्घ लिङ्ग प्र० ई उत्कट लिङ्ग चिह्नमस्य । महादेवे कई लिङ्ग विरूपाचमिति सप्राङ्गमन्त्रः । जङ्घ लोक ४० कर्म० | स्वर्गे | 'ऊङ्घसित पु० अर्द्ध सुपरिभागे वक्षितः कृष्णः यामिती वा । कार पविष्टे वि० । बेल े (करला) ऊर्मिं पु० स्त्री० -मि-अत्तौं रुच । तर, प्रकाशे, बेगे, वस्त्रबङ्कोचरेखायाम्, पौड़ायाम्, उत्कण्ठायाम्, बुभुच्चादिषु षट्सु च " यथा बुभुचा च पिपासा च प्राणस्य, मनसः ऋतौ ! शोकमोहौ, शरीरस्थ जहत्य षडू य” इति । " पङ्कीकृतानामश्वानां नमनोवममाकृतिः । अतिवेग समायुक्ता गतिरूमिरुदाहृता” इत्य नलचणायामन्वगतौ स्त्री० । a ऊर्मिका स्वी० विकार्याति क क । तरङ्गवत्प्रकाशमाने - रोयके । खार्थे कन् । तरङ्गादौ च । ऊर्मिमत् त्रि. ऊर्मिरिव वक्रतास्त्यस्य मतुप् यवाक मस्य न वः | वक्र तरङ्गवति च । ऊर्मिमालिन् पु० मि मालाऽस्यस्य इनि । समुद्र े । ऊष प्र० अ-बजायां क । चारम्मृदि, प्रभाते, रन्ध्र चन्दनादौ च । T For Private And Personal Use Only ऊषण ५० ऋष-यु | मरिचे, पिप्पलीमूले, शुण्ठप्राच्च | (चिता) चित्रके पु० । पिप्पल्यां चब्ब च (इ) स्त्री० । ऊषर त्रि० उप + मत्वर्थीयो रः । ऊषवति चारमृत्तिकायुक्त देश : मिलुप्त वोज न प्ररोहति । ऊषरज न० ऊत्ररात् जायते जन-ड | ( पाङ्गा) लवणभेदे । ऊषवत् लि. कष-मतुप् मस्य वः । ऊषरभूमौ । - ऊमन् पु० ऊष- मनिन् । पीन व्याकरणोक्तरेषु सोमवायुनोच्चार्य - माणेषु शषमहरूपेषु वष ऊह पितकें स्वादि० ० ० सेट जहते चहिए।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy