________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २३७ ] अज्ज पु० जर्ज-बाधारे च । बानि के मालि। भावें अब.. ___ बले, उत्माहे च | असुमि सान्तोऽप्ययमवार्थे । खोत्ययान । जर्ज खल वि० जज+मयः वलच् । बलवति । सिनि बजअजित ति० बज-क । बलातिशययुके, जियुक्त च । अर्मनाभ पु० जब सन्तुर्माभावस्य अच् समा० सुख: । मर्कटे (माकड़सा) अजभावे जर्ण नाभिरम्यान भयोमध्यस्खे महापुरुषचिह्न
आपकारे लोमसञ्चो छ। जी नी० अर्ण-करण'ड। मेषलोमनि । मनरे। जायु पु. अर्माः सन्त्यस्य यु । मेघे, कम्बो, जसमामे. जणु चाचादने चदा• उम० सक सेट । नोनि, जर्घते, औ____स्वीत् श्रौषुवीत् चौखं वीत् बोर्म विष्ट बौर्य विष्ट । . जई वि. उद् हाइ- एषो• उरादेशः । उच्च उपरि च । जईक पु. जई: सन् काय त भन्दायते । मदाभेदे स च गोषुक
बदाबारस्तितालपरिमितः मुखेटा जई प्रत्वा वाद्यते । जङ्खलि० उत् उपरि ध्वन्यते ध्वन-ड चादेररादेशः । उच्ने तुङ्ग उपरि च ।
[महाशतावरीलतायाम् । जईकण्ठी स्त्री० अर्बः कण्ठः मुखमस्या: व. गौरा० डीम् । अङ्खजानु ति• जड़े जानुभी यस्य । उपरिमागे स्थ खजानुयन। जईज. वि. जड़े जानुनी यस जानुमो वा । उपरिभागे स्थूलजात्युक।
गजारातौ पराम दे । जईपाद पु० जाः पृष्ठस्था: चत्वारः पादा अस। शरभाचे मत पुण्ड पु. लई लई मुख: पुण्ड: इक्षुष्टिरिव । बखाटस्से
नईखे पुण्ड, चावत् रेशानयात्म के तिलकमे दे । नहारण वि
धिनिषेधादिक वाचस्पत्ये द्रष्टव्यम् । . सईम व्य० उहु-कैम डम श्रादेहरादेशष । भिब्दार्थ । जईमान १० अईमारोप्य मीयते येन मा-ल्युट । पखकर्षादिमिते - पाषाणादौ (वाट खारा) । तेन हि तुसादावारोपितेन स्वा. गुरुत्वमुन्नीयते । उच्चतापरिदकपरिमाय च । . . .
For Private And Personal Use Only