SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२३] उह व्य० उ च ह च ६० । सम्बोधने, एवार्थे च । उहह अव्य० उह ह च । सम्बोधने। कर्मणि छ । उद्यमान वि० वाह--कर्मणि भामच । बामध्यमाणे, वहन जयश्थ वेज किम् । सम्बोधने, वाक्यारम्भे, दयायां, रक्षायाश्च । न पु० अवतीति अव--किम जट् । महादेवे चन्द्र च । पालक त्रि० । ऊत लि. जय-- तन्तुसनाने । खते, सूप पथिते 'च। अति खी० अब-निन् । सूतौ । अब-लिन् नि । रचणे, . सोलायो, भरणे च । क्षीराधारे अापीने (मेड़) । जधस न० उन्ह--असन् निपा० उतो दीर्घः । स्त्रीगव्यादेः अधस्य २० जयसि भषम् उधस् +यत् । दुग्धे । छन परिहाणे बदनपुरा० उम० अ० सेट । अनयति ते अौ निमत्त छौनयीत् यौनयिष्ट । ऊन वि० अन-हानौ वच् । होने, असंपुर्णे च | जम् अव्य० क्य-मुक् । रोषोतो, प्रश्न, निन्दावां, सोयाछ । जय तन्तुमनामे वा. याम सक० सेट् । जयते यौयिष्ट । 'मररी अध्य. जय-ररीक । अङ्गीकारे, विस्तारे च | जरव्य पु० जरु+भयाथै वत् । वैव । तस्य ब्रह्मण जस्तो जन्म - "जरू वैश्य" इति श्रुतेः प्रसिद्धम् । जसमा ति। जरी अव्य० जय सेक। अङ्गीकारे, विस्तारे च । अरु पु०जर्ण यते आच्छाद्यते अणु-जर्मणि कु तुलोपश्च । ज्ञानपरिभागे । जरुज पु० जरोहण रोजर्जायते जब-ड | वैश्य ।। करपवन • रोः पर्थे । जानुनि (हाटु)। अरुस्तम्भ पुजर सम्माति श्रण । स्वनामख्याते रोगे । . • जरुस्तम्भा स्त्री० अरोरुपमानभूतः सम्भो यस्याः । बादशीवच । अज जीपने बले च चु० उम० काका सेट । अर्जयति, ते श्री . जित् त। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy