SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २३५ ] उष्ट्टु पु० उष-ष्ट्रन् किश्च । स्वनाभख्याते पशुमेदे, वावरणे छ । उष्ण पु० उष—नघ् । ग्रीश ऋतौ, बातपे, पलाण्डौ मदकभेदे,' शीतभिर्न्न पर्थे च । तद्दति, प्यानस्थरहिते द े च लि० ॥" उणक त्रि० उष्णमिव करोति कन् । मलसे, चिपकारिणि च उष्ण करोति उष्ण+मिच् । ण्व ल् ज्वरे पु० | । उष्णगु प्रु० उष्णा गाव: किरणा यस्य । सूर्यो । उप्पर उमदी स्वो • कर्म ० " यमद्दारे महाघोरे तप्ता वैतरणी नदी भ रत्वक्तायाम् उष्णनदद्यां वैतरण्याम् । ह उष्णवारण न० उष्ण वारयति --पिच्- । वातपले, उष्णवीर्य पु० उष्ण वीर्यमस्य । शिशुमाराख्ये जलजन्तौ ! उपवीर्यवति वि० । उपांशु पु० उष्णा अंशवो यस्य । स्थ उष्मागम पु० उष्णस्यागमोऽखिन् । मिदानकाले । उष्णासह पु● उष्ण यात्रा+सहाच् । हेमन्त ऋत उष्णं मह -काच् । weष्णे वि० । उसका जी० अल्पमन्नमस्याम् अल्पार्थे कन् नि० काचस्स उष्णादेशः । यवाग्वाम् (या) । उष्णकशब्दात् टाप् । दक्षायाम् | उणिर् स्त्री० उत्स्निहाति किन नि० षत्वम् । सप्ताचरपादके बन्दोंभेदे । स्वादौ उष्णिक उष्णिग्भ्याम् । उखौष ५० म० उष्णीषले हिनस्ति त्र--कथक परपम् । शिरो deared (पागड़ी) किरोट च । • उग्णोपगम पु० उष्णस्य उपगमोऽत्र । निदाघकाले । उष्म ५० उष--मक् । निदाघे, यातमे, पोधे ऋतौ च । उमपा पु० उच्च पिवन्ति पा-- किप् भृगोः पुत्रे पितृगणभेदे | उस्र पु० वसन्ति रसा अत्र वस--रक् । किरण, सूर्यकिरणानां जल हेतुत्वात् रसवत्वम् । द्वषे च । सुरभ्यां उपचित्रालताय च स्त्री० । [जहतः । उह बधे यादि० पर०क० सेट । कोन्हति चौहतु, चौहीत्, ओह O For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy