SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २३४ भोये परिच्छेदे च । हचिलिते च। उल्लिखित वि० उद्+लिख-। उत्कीर्णे नमते उपरि लिखिते, उल्लेख पु. उदु+लिख-घम् । उच्चारणे, असद्वारभेदे साहि०१०५ । (उल्लेखन न० उद्+लिख-खट | कमने, सममे, उच्चारणे च ।' उल्लोच पु० उदु+होच--चञ् । चन्द्रासपे विनाने । उलोल पु० उदु+छोड़--घञ् डस्य ललम् । महासरो। उल्व म० बल-वक सम्प्रसारण । गर्भवेटमचर्मणि जरायो । उल्वण लि• उदुषण-अच् एषो. दस्य सः । व्यक्ने, सटे । उ(ष)शती स्त्री. उमा-पर, पम-शट सत्रसारणम् वा । खियां डीए । अकल्याणायां वाचि। [उशन, उशनः । उशनस् पु० पश-कनपि । भार्गवे शक्र । सौ उगमा सम्बुद्धौ उशनन् उौर पु० २० वश-ईरन् किञ्च । (खश खण्) वीरणमूले ।। उष बघे, दाहे च स्वादि० पर० स० सेट । घोषति खौषीत् । उष बधे दाहे च बादि पर०सक वेट । घोषति घोषीत्, छौचत् । उष पु. उप-क दिने गुग्गु लो, राविषे, चारमत्तिकायां च काम नायु लि० । उषण न०उघ--कुछन् । मरिचे | पिपयां, शण्ठयां चब्धिके च(चर) । उपबंध पु. उपसि सन्धमाया बुध्यते होमाधं प्रचालने प्रकायते उषत् +बुध--क अहरादित्वात् रः । अग्नौ, रचिलके च । उपस म. उष--अति किञ्च प्रत्यये, पञ्चपञ्चाशङ्कटिकोत्तरकाले । उषसी स्त्री. उप तापकसात दिवस' स्थति म+सो-क गौरा० डीए । सायं धायाम् । उषा स्त्री० उष-क टाप् । "तेज:परिहानिरुषा मानोरोदय ___यावत् रति वराहोने काले वाणराजसतायाञ्च । उषाकल पु० उपायां कण: शब्दोऽस्य । कुक्कुट । उषापति पु० उपाया वापराजपुतायाः पतिः । अनिरुई कन्दमा- . मजे कृष्णपौल। उषाकानादयोग्यत्र । उषित वि० उष-न । पर्युषिते दग्धे च । वस छ । हिते। . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy