SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१३३ उद्र पुर उद-रक् । जलविडाले (उबिराल) । उर्व हिंसायां वा० पर०सक गेट् । उर्वति यौवीत् । उर्वरा स्त्री॰ उक-द-अच् । सर्वशस्सयुक्तायां भूमौ । उर्वशी स्त्री० उरून अनुते मशीकरोति उन+अप-क गौराए । __स्वर्गवेश्यायाम | . . उर्वशीरमण पु. ६ त । चन्द्रवंश्य बुधपुर' पुरवोमामके राशि उर्वारु पु० उरु-च-उण् । कयाम् । साथै, कन् यौष । उर्ची स्त्री० उरु+स्त्रयां गुणवचनावात् हो । भूमौ । उल दाने (सौत्व:) पर० स० सेट । योलति बोलीत् । उलप पु० न० बल-कपञ्च सम्प्रसारणम् । शाखापत्रप्रत्ययुतायां लता याम् । कोमले टणभेदे न० (उलुखड़)। उलूक पु. वल-समवाये जक सस्पधारणम् । मेचके, इन्द्रे, दुर्योध नमातल शकुनिपुत्रे च णभेदे न । (उसुखड़)। । उलखल न० अर्द्ध खम् उलूख प्रो. सत् लाति ग्टहाति ला-क । धान्यादिकण्डनसाधने काठमये पाले (उखरी) गुम्म लौ च । .. उलपिन् पु० च्योः शम्भोरिव रूपमस्सास्ति इनि रस्य स त्वम् । शिशुके, (शोधक) मत्साभेदे च ।। उलूलु पु० उरु उरु इति रस शवम् । वृजिनचके माङ्गल्यादौ स्त्रीध्वनिभेदे "उच्च रुलूलुध्यमिकचार" रवि नैषधम् । उल्का स्त्री. उप-दाहेर नि०प्रय लः । रेखाकारे गगनाल् पत्त... तजःपुञ्ज । [दे (ख्याकसेयाली)। उल्कामुखी स्त्री० उल्केव रात्रौ ज्वसत् मुखौं यस्याः शृगाली उलमुक न० उप-दाहे मुक, घस्स ल: 1 अङ्गारे । उल्लल वि. उटु लल-अच् । बहुरोमयुके। उन्नलित वि. उट् लल-त । तरसिते, अान्दोलिते च। [पु० । उल्लाघ लि. डटु+लाप-कमि० य रोमनिर्मुक,दले शुचौ च | मरिने उमाय पु०+लप-पञ्। काकवाक्ये, गोकरोगादिना ध्वनेर्विकारे च । उदास ० उद्+लम-धम् । प्रकाये, आजादे, ग्रन्थस्याध्यायस्था For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy