________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १०
अङ्ग न० अङ्ग-अच् । देहे, अवयवे, अप्रधाने, उपाये, मनसि च । अंग्रह पु० अन्न ग्रह त ० । देहवेदनायाम् ।
। अङ्गज न० अङ्गात् जायते अङ्ग-जन-ड | रुधिरे । पुले, केशे पं
पु० । देह जातमाल त्रि। अङ्गण (न) न अगि-गतौ अङ्गयते ग्टहानिःसृत्य गम्यते अन अङ्ग-युट
प्टषोदरादित्वात् वा ण त्वम् । (उठान) रति प्रसिझे प्राङ्गणे ।। अङ्गति पु. अनक्ति याप्यनेन करणन | अन्ज-अति कुत्वम् । वाहने ।
अज्यते पूज्यते कर्मणि अति । ब्रह्मणि, अग्नौ च | अगनि
होलिणि नि । स्त्रियाम् अङ्गती च । अङ्गद न० अङ्ग दायति शोधयति दै-क | ताड्, बाजु, इति च प्रसिद्ध ... बाहुभूषण । वालिपुले बानरे मु.। अगदानकर्तरि त्रि० ।
दक्षिणदिग्गज करिण्यां स्त्री०। अङ्गना स्त्री प्रशस्तमगमस्ति यथाः अङ्ग+न | अगौष्ठवक्त्यां योपिति,
योषिन्मात्र, उत्तरदिग्गज करिण्याञ्च । अङ्गनाप्रिय पु० प्रो-क अङ्गना-प्रिय ६त० । अशोकक्ष तत्पुष्ये प
स्त्रियः खाङ्ग भषयन्तीति । योघिप्रियमालेतु वि० । अङ्गपालि स्त्री०अङ्ग पाल्यते संबध्यतेऽत्र अङ्ग-पाल-दू । आलिङ्गने । अङ्गपालिका स्त्री०अङ्ग देहं पालयतीति अङ्गपालि-एलु ल । धाइमा
इति ख्यातायाम् उपमातरि | अङ्गपालनकारके लि. | अङ्गमद्द पु० अङ्ग मई यति अङ्ग-मई-णिच् -अच् ६ त०। देहसंवाह के
सेवके | अङ्गमर्दनकारके त्रि | अङ्गमई क पु० अङ्ग मई यति अङ्ग मर्द-णिच ग ल । देहसंवाह के
सेब के । अङ्गमदिन पु० अङ्ग मई यति व्यङ्ग-मर्द णिच् णिनि ६त० । अङ्ग
मर्द के सेवके ! अङ्गमर्दनकारके वि० | स्त्रियां डीम् । अङ्गरक्त पु० अङ्ग रक्तः रन्ज-क्त ७त० । कम्पिल्य हे शजाते-रक्तवर्ण
चूर्णवति-गुड़ारोचनीति वाणिजषु वैद्येषु च प्रमिथे उनमे दे । - रक्ताङ्गमात्र त्रि।
For Private And Personal Use Only