________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२३२]
उरगाशन पु० गानाति उरग+अर-थ उप० म०। गरुडे ।।
ल्युट् । ' उरगाथनम् सीसके न०1 उरण पु०० क्यु, धातोरच । मे। (दादमईन) इथे । उरणाम पु० उरणय मेषस्य बशीव बक्षि पुष्पं यस्य । जुन उरन पु० उरु उत्कट धमति बम-इ एषो. उसोपः । मेधे । उररो श्रव्य वे-ररीक । धनीकारे, विस्तारेच । खररीकत वि. उररो+व-क | बङ्गीमते, वितते ।। उरस्कद पु० उरग्छाद्यतेऽनेन छद-णि- हसः। कवचे। उरस् न पह-असन् धातोरञ्च । वक्षःस्थले । उरसिज पु० उरसिं जायते वन-डत. साम्या बालक । वीवक्षो. जाते स्तने । .
. [यचोयुते । उरसिल लि. प्रशस्तरोऽस्वस्थ प्रायल्य भवयीय खच् । प्रशतउरस्कट पु० उरः कञ्चते यात्रियतेऽनेन कट-पत्र क । बाबाना.
मुत्तरीयभेदे दीये यज्ञोपवीताकारे वस्त्रभेदे च । (बुकवावाड़) । उरस्त्र न. उरस्तावते -क । बोरक्षक कवचे । छुट । उर
खाणमप्यतन. उरस्य सु. उरमा निर्मितः परम् यत् । स्वजाते औरसे पुले। उरखत् वि०प्रशस्तमुरोऽस्त्वस्य प्राशस्ये मतप मखपः। प्रशस्तवक्षोयुते । उरो अव्य० वे रीक । अङ्गीकारे, विसारे च । सरोकार पु. उरी+वन् । खोकारे, विलारे च। । उरोकत वि० उरी+- | अङ्गीकते, विकृते च । (डीम् । उरु लि• अणु-कु नुलोपोहखश्च । विशाखे, महति च स्त्रियां वा उरुक्रम पु० उरुर्महान् क्रमः पादोविक्रमो वा यय । विष्णौ। उरुवक-पुउरु-वै-जक आलोपच । एरण्डा र रण्ड च ।। उरोज पु० उरस् जन-७१० । स्त्रीसने । [(माकडमा) मर्कटके । उसमाम पु० उणे पूर्व मामी गर्भस अच् समा० हुन। उर्णा स्त्री. जयते आसाद्यते कर्ण-ड खच । मेषादिकोन्नि । उर्द माने खादे च सक० क्रीड़ायाम् अक०मा आम सेट् उर्दने ।
For Private And Personal Use Only