SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३१ उपोषित न० उप वस+भामा । उपवासे कई रिक - यासकतरि ति। । उत्त वि० वप-क कतवा धान्यादौ । अधिकरणे त । उपधाब्यादौ उतकृष्ट लि. पूर्वसप्तं पश्चात् अट पूर्वकालेत्यादि । वीजवमल मानन्तरं कष्ट क्षेत्र (वीजाशते ) । (बाडान) । . उन्न आर्जवे तदा पर० बक० सेट् । उनि भौजीत् । .. उभ नि० हिप० । उ-मा । हित्वविशिष्टाय । अस मासादिहत्तौ प्रयोगो नास्ति । उमय वि० उमौ अवयवौ यख उम+यट । , विषविशिष्टे । उभयतस् अव्य. उभ-तसिल वृत्तौ यः। प्रभययपाव।। उभयथा अव्य. उभ+धाच् । वृत्तौ श्रयः । उभयप्रकारेणेत्यर्थे । उभयद्युस् अव्य० उम-द्युस् वृत्तौ चयः । उभयदिनयोः । एद्यम् । ___ उमयेद्युरप्याव। .. उम् अव्य० उ-डुम् | रोषे, स्वीकारे, प्रच। उमा स्त्री॰ प्रोः शिवस्य मा लक्ष्मीः । दुर्गायाम् “उमेति माना तपसे निषिदा पश्चाटुमाख्यां समुखी जमाम" इति निरुक्तायां पार्वत्याम् । तशिव माति पतिवम मन्यते मा+क। शिवपज्याम् | वे-मक संप्रसारणम् । हरिद्रायाम् अतसी (म. सिना) कोत्तौं, कानौ, शान्तौ च । उमाकट पु० समाया बातखाः हरिद्राया वा रज, कटच । अतस्था हरिद्रावाचः बलिा. उमाधव पु० उमाया धवः पतिः एत० । महादेवे । उमाकान्तोमेगा दयोऽयव । ... उमासुत पु. ६० । कार्तिकेवे । उमापुत्रादयोऽप्यन । उम्भ पूत्रों वदा० पर० स० सेट् । उम्मति सौम्भीत् । • उर गतौ (सौलः) पर पक० सेट् । बोरति चौरीत् । . उरग पु० घरमा गच्छति उरस्+गम-ड सलोपश्च । सर्पे, तहेवताके अोषानन च। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy